SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ = સપ્તમા અધ્યાય - षष्ट्यरिसंख्यादेः ॥ ७-१-१५८ ॥ સંખ્યાપૂ અથમાં, જેની આદિમાં સંખ્યાવાચક શબ્દ નથી मेवा षष्टि वगेरे शहने ' तभट्' प्रत्यय लागे छे षष्टेः पूरणः = पष्टि + तमट् षष्टितमः = सांडभो, सय्ततेः पुरणः #cafaa¤: = 20Ã2Ĥky नो मटू ।। ७-१-१५९ ॥ સંખ્યાપૂરણ અર્થમાં, જેની આદિમાં સંખ્યાવાચક નામ નથી मेवा नाशन्तनाभने 'भ' प्रत्यय लागे छे पञ्चानां संख्यानां पूरणी = पश्च + मट् + ङी = पञ्चमी = पांयम अथवा पंथमी, पित् तिथ बहु-गण- पूग - संघात् ॥ ७-१-१६० ॥ પ્રથમપાદ ( ૩૯૭ - = સંખ્યાપૂર્ણ અર્થમાં, બહુ, ગણ, પૂગ અને સંધ શબ્દને पिल्स येथे ' तिथट्' प्रत्यय लागे छे बहूनां पूरणः = बहु + तिथट् = बहुतिथः = सलुनो ५२४, बहुतियी = डुनी ५२४, બહુની પૂરક, गणस्य पूरणः गणतिथः, गणतिथी = गणतो अथवा गगुनी ५२४, पूगस्य पूरणः = पूगतिथः, पूगतिथी = समूहनो अथवा समूहनी ५२४, संघस्य पूरणः = संघतिथः, संघतियी = संघन। અથવા સંઘની પૂરક. बहु- गण० [ १-१-४० ] " से सूत्रयी બહુ અને ગણુ શબ્દ સંખ્યાવાચક જેવા થાય છે. "" अतोरिथद् ।। ७-१-१६१ ॥ " સંખ્યાપૂરણ અર્થમાં, અંતુ પ્રત્યયાન્ત નામને ‘ ઈથર્ પ્રત્યય सामने ते पित् संज्ञ थाय छे. इयतां पूरणः = इयत + इथत् = इयतिथः आटली संख्यानो २४, तावतां पूरणः
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy