SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सतमो अध्याय - प्रथमपा६ [ ३८१ = पारावारीणः = समुद्रनी स३२ ३२नारे, पारं गामी = पारीणः = समृद्रनी- पा२-सामे नारे, अवारं गामी = अवारीणः = २समुद्रने अवा२-तीरे ना, अवारपारं गामी = अवारपारीणः - સમુદ્રની મુસાફરી કરનારે. अनुग्वलम् ॥ ७-१-१०२ ॥ છેવટ સુધી જનાર અર્થમાં, દિતાયા વિભકિતવાળા અનુગુ ने इन' प्रत्यय सारो छे. गवाद् पश्चाद् अनुगु, अनुगु अलंगामी = अनुगु + ईन = अनुगवीनः गोपः = 1यनी पाण છેવટ સુધી જનારે-ગોવાળીયે. अध्वानं येनौ . ॥ ७-१-१०३ ॥ છેવટ સુધી જનાર અર્થમાં, દિતીયા વિભકિતવાળા અધ્વન २०६ने '4' मने छन' प्रत्यय लागे छे. अध्वानम अलंगामी: अध्वन्+य = अध्वन्यः, अध्यन् + ईन = अध्वनीनः = २२ता ७५ છેવટ સુધી જનારે. अभ्यमित्रमीयश्च ।। ७-१-१०४ ॥ ઠેઠ સુધી જનાર અર્થમાં, દ્વિતીયા વિભકિતવાળા અભ્યમિત્ર શબ્દને . य, आने ' प्रत्यय लागे छ. अभ्यमित्र+ईय-अभ्यमित्रीयः, अभ्यमित्रम् अलंगामी = अभ्यमित्र + य = अभ्यमित्र्यः, अभ्यमित्र + ईन = अभ्यमित्रीणः शत्रु सामे छेवट सुधा ।. समांसभीना-ऽद्यश्वीना-ऽद्यप्रातीना-ऽऽगवीन-साप्तपदीनम् ॥ ७-१-१०५ ॥
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy