SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३१८ ] सिम - पापमोचिनी नञ्तत्पुरुषादबुधादेः ॥ ७-१-५७ ॥ અબુધ વગેરે શબ્દો વર્જિત, નગ્ન તત્પરૂપવાળા શબ્દોને २१३५ अथ वना२ ' (' म ' ' प्रत्यय सागे छे. अशुक्लस्य भावः = अशुक्ल + त्व = अशुक्लत्वम् , अशुक्ल + तल = अशुक्लता = श्वेतपाY, अपतेः भावः = अपतित्वम् अपतिता = १५तिपा. पृथ्वादेरिमन् वा ॥ ७-१-५८ ॥ पृथु वगैरे शहोने, भाव सूय २१ मां, वि भन्' प्रत्यय सारो छ. पृथोः भावः = पृथु • इमन् = प्रथिमा, पृथु + त्वम् = पृथुत्वम् , पृथु + ता = पृथुता, पृथु + अण् = पार्थिवम् = पृथुपार - प . मृदु + इमन् = नदिमा, मृदुत्वम् , मृदुता, मार्दवम् = अमलता, प्रथिमा भने प्रतिभा में प्रयोगमा "पृथु - मृदु० [७-४-३९]" को भूत्रयी यने ना ને ૨ આદેશ થયેલ છે. वर्ण-दृढादिभ्यण्ट्यण च वा ॥ ७-१-५९ ।। ભાવ સૂચક અર્થમાં, વિશેષ વર્ણ વાચક શબદને તથા દૃઢ पोरे शहने — २१९ मने 'भन् । प्रत्यय लागे थे. शुक्लस्य भावः = शुक्ल + ट्यण = शौक्ल्यम्, शुक्ल + इमन् = शुक्लिमा, शुक्लत्वम्, शुक्लता=वेत५, शितेः भावः= शैत्यम् , शितिमा, शितत्वमः शितता, शैतम्-tti, दृढस्य भावः = दाढर्यम् , द्रढिमा, दृढत्वम् , दृढता = ६५Y, विमतेः भावः = वैमत्यम् , विमतिमा, विमतित्वम्, विमतिता, . वैमतम् = विमति - વિવિધમતિ પણું અથવા વિપરિત અતિપણું
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy