SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४८८ ] સિદ્ધહેમ બાલાવબોધિની पपचिथ, पपक्थ = ते ५४ाव्यु. ऋतः ॥ ४-४-७९ ॥ તૃત્ પ્રત્યય લાગતાં અનિટુ એવા ઋકારાન્ત ધાતુને લાગેલ परीक्षा विमस्तिना थक् प्रत्ययनी माहिमा 'न खाणे. ८८५. हूंग - हृ + थव् = जहरू + थ = जहर्थ = तुं हरी गयो. क वृ-व्ये-ऽद इटू ॥ ४-४-८० ॥ 8, 9, બે એને અદ્ ધાતુને પરીક્ષા વિભક્તિનો થવું પ્રત્યય सागता तेनी मामां 2' लागे छे. २६. कं, ११३५. ऋक - + थव् = ऋक = अ = अअर् = आर् + इ + थ = आरिथ = तुं गयो, १२९४ वृगट - वृ + थव = वृवृ = ववृ = ववर + इ + थ = ववरिथ = ते खायु, ९९३. व्यग् - सम् + व्ये + थव = सम् + व्येव्ये = विव्ये + इ + 2 = संविव्ययिथ = ते ४ixयु, १०५९. अदक् - अद् + थत् = आदिथ = तें माधु: स्क असृ-वृ-भृ-स्तु-द्र-श्रु-स्त्रोः व्यञ्जनादेः परोक्षायाः ॥४-४-८१ ॥ २१, १, भू, स्तु, ६, श्रु, सने सुधातु पति स धातुमाने તથા સત્ પ્રત્યય સહિત કૃ ધાતુને લાગેલ આદિમાં વ્યંજનવાળા शिक्षा विभक्तिना प्रत्ययनी माहिमा 'सगे छ. सम् + कृ + व = संचस्कृ + व = संचस्कर + इ + व = संचस्करिव = अभे येथे स२७।२ ज्यों, ७. दां - ददिव = अमे मेये आप्यु, १२९०. चिंगट - चि + वहे = चिचि + इ + वहे = चिच्य् + इ + वहे = चिच्यिवहे = अभे ये सह ज्यो.
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy