SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમ બાલાવબોધિની ४०५] गम - हन - जन-खन - घसः स्वरेऽनडि विडति लुक ॥४-२-४४ ।। અ પ્રત્યય વર્જિત આદિમાં સ્વરવાળા ક્તિ અને ડિત પ્રત્યય ५२ छता, गम वगैरे घातुन। उपान्त्य स्वरनो '' थाय छे. ३९६. गम्ल - गम् + उसू = गमगम् + उस = जग्म् + उसू = जग्मुः = तेसा गया, ११००. हनंक-हन् + उसू = हन्हन् + उसू = जघन् + उस = जघ्न् + उस् = जनः = तेमान या, १२६५. जनैचि - जन् + ए = जन्जन् + ए = जजन् + ए = जङ्ग् + ए = जज्ञे = तेमानो नाम था, ९१३. खनूगू - खन् + उस = खन्खन् + उस् = चखन् + उसू = चखन् + उसू = चख्नुः = तेसाये माधु, ५४४. घस्ल - घसू + उस् = घसघसू + उस्सू = जघसू + उसू + जष् + उस = जक्षुः = तेयाये माधु नो पञ्जनस्याऽनुदितः ॥ ४-२-४५ ॥ ઉદિત (ઉ નિશાનવાળા) વર્જિત વ્યંજનાન્ત ધાતુના ઉપન્ય नारनी, वित् मने जित् प्रत्यय ५२ छत 'दु, थाय छे. ९५३. स्रंसूङ् - सम्स् + तः (क्त) = स्रस्तः = ढीलो थयो. स्रम्सू + यङ् = स्त्रसू + य + ते = स + नी+ स्रसू+ य + ते = सनीस्रस्यते = वार वा२ ढीतु थाय छे. अञ्चोऽनायाम् ॥ ४-२-४६ ॥ કિત અને ડિત પ્રત્યય પર છતાં, પૂજા ભિન્ન અર્થવાળા અભ્ય घातुन। पान्त्य ना२ने 'दु, थाय छे. १०५. अञ्चू - उद् + अञ्च = उदञ्च् + तम् = उद् + अच् + तम् = उदक् + तम् = उदक्तनुदकं कृपात् = उवामाथी पाणी दयु
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy