SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ૧૪. - શ્રી શ્રમણાક્રયાનાં સૂત્રો-સાથ जइ मे हुज्ज पमाओ, इमस्स देहस्सिमाइ रयणीए । आहारमुवहि देहं, सव्वं तिविहेण वासिरिअं ॥३॥ चत्तारि मंगलं-अरिहंता मंगलं, सिद्धा. मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा-अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा,साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पवज्जामि-अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपन्नत्तं धम्भं सरणं पवज्जामि ॥ पाणाइवायमलिअं, चोरिकं मेहुणं दविणमुच्छं । कोहं माणं मायं, लोहं. पिज्जं तहा दोसं ॥१॥ कलह अब्भक्खाणं, पेसुन्नं रइअरइसमाउत्तं । परपरिवायं माया-मोसं मिच्छत्तसल्लं च ॥२॥ वोसिरिसु. इमाई, मुक्खमग्गसंसग्गविग्घभूयाई । दुग्गइनिबंधणाई, अट्ठारस पावठाणाई ॥३॥ एगोऽहं नत्थि मे कोई, नाहमन्नस्स कस्सइ । एवं अदीणमणसा (सो), अप्पाणमणुसासइ(ए) ॥४॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥५॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा । ! तम्हा संजोगसंबंधं, सव्वं तिविहेण वोसिरिंअं ॥ ६ ॥ अरिहंतो मह देवो, जावज्जीवं सुप्ताहुणो गुरुणो । जिणपन्नत्तं तत्तं, इअ सम्मत्तं मए गहि ॥१॥ આ ગાથા ત્રણ વાર બેલીને પછી
SR No.005801
Book TitleShraman Kriyana Sutro Sarth
Original Sutra AuthorN/A
AuthorShrutgyan Prasarak Sabha
PublisherShrutgyan Prasarak Sabha
Publication Year1982
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy