SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॥ श्री पाक्षिक खामणां ॥ इच्छामि खमासमणो ! पिअं च मे जंभे, हट्ठाणं तुट्ठाणं, अप्पायंकाणं, अभग्गजोगाणं, सुसीलाणं, सुव्बयाण, सायरियउवज्झायाणं, नाणेणं, दंसणेणं, चरित्तेणं, तवसा अप्पाणं भावेमाणागं, बहुसुभेण भे दिवसो पोसहो पक्खो वइक्कतो, अन्नो य भे कल्लाणेणं पज्जुवडिओ सिरसामणसा मत्थएण वंदामि ॥ (गुरुवाक्यम् ) तुब्भेहि समं ॥ . इच्छामि खमासमणो : पुचि चेआई वंदित्ता, नमंसित्ता, तुभण्डं पायमूले बिहरमाणेणं, जे केइ बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणा वा, राइणिया संपुच्छंति, ओमराइणिया वंदंति, अज्जया बंदंति, अज्जियाओ वंदति, सावया बंद ति. साजियाओ वंदंति, अहंपि निस्सल्लो निकसाओ त्ति कटु, सिरसा मणसा मत्थएण वंदामि । ( गुरुवाक्यम् ) अहमवि वंदावेमि चेइआई ॥ इच्छामि खमासमणो ! उवडिओहं (अब्भुडिओहं) तुब्भण्हं संतिअं, अहाकप्पं वा, वत्थं वा, पडिग्गहं वा, कंबलं वा, पायपुच्छणं वा, ( स्यहरणं वा) अक्खरंबा, पयं वा, गाहं बा, सिलोग वा, सिलोगध्वं वा, अट्टवा, हेउं वा, पसिणं वा, ૧૨
SR No.005801
Book TitleShraman Kriyana Sutro Sarth
Original Sutra AuthorN/A
AuthorShrutgyan Prasarak Sabha
PublisherShrutgyan Prasarak Sabha
Publication Year1982
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy