SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ૮૬ શ્રી શ્રમણક્રિયાનાં સૂત્રો-સા णं मेहुणे रूवेसु वा रूवसहगएसु वा खित्तओणं मेहुणे उड्ढ - लो वा अहोलो वा तिरियलोए वा, कालओ गं मेहुणे दिआ ओवा, भावओ मेहुणे रागेण वा दोसेण वा । जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसा लक्खणस्स सच्चाहिट्ठअस्स वियमूलस्स तिप्पहाणस्स अहिरण्णसोवन्निअस्स उवसमपभवस्स नवत्रंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिअस्स कुक्खी संबलस्स निरग्गिसरणस्स संपक्खालिअस्स चत्तदोसस्स गुणग्गाहअस्स निव्विरस्स निव्वित्तिलक्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइअस्स संसारपारगामिअस्स निव्वाणगमणपज्जवसाणफलस्स, पुव्वि - अन्नाणयाए असवणया अवोहि (आ)ए अणभिगमेणं अभिगमेण वा, पमाएणं रागदोस विद्धया बालाए मोहयाए मंदयाए किड्डयाए तिगाखगरु(अ) याए चउकसाओवगएणं पंचिदिओक्सट्टे पडुप्पन्नभारियाए सायासुक्खमणुपालयंतेण इहं वा भवे, अन्नेसु वा भवग्गणे, मेहुण सेविअं वा सेवाविअं वा सेविज्जतं वा परेहि समणुन्नायं तं निंदामि गरिहामि, तिविहं तिविहेणं मणेण वाया कारणं, अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पचक्खामि सव्वं मेहुणं, जावज्जीवाए अणिस्सिओऽहं नेवसयं मेहुण से विज्जा, नेवन्नेहिं मेहुणं सेवाविज्जा, मेहुण सेवते वि अन्नेन समणुजाणिज्जा ( णामि) । तं जहा - अरिहंतसविवअं सिद्धसक्खि साहुसविखअं देवसक्खिअं अप्पस विखअं, एवं भवइ
SR No.005801
Book TitleShraman Kriyana Sutro Sarth
Original Sutra AuthorN/A
AuthorShrutgyan Prasarak Sabha
PublisherShrutgyan Prasarak Sabha
Publication Year1982
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy