SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मोक्षाङ्गत्वेनोररीकुर्वतः साम्मोहिकम्, (८) वेद्यसंवेद्यपदस्थितस्य च दृष्टियुक्तम्, यदुक्तं सम्बोधप्रकरणे हरिभद्राऽऽचार्यः, एगंतिय - संसइयं, वेणइयं पुचवुग्गहं चेव । विवरीयरुइ - निसग्गं, सम्मोहं मूढदिट्ठि भवं ॥१४३०॥ अह अट्ठममिच्छत्तं, दिट्ठिजुयं नामओ विणिदिळें । तं पुण चरमावत्तंमि, हविज्ज मग्गाणुपरिवत्ती ॥१४४४॥ अथ दशविधत्वम्मिथ्यात्वस्य । तद्यथा - प्रथमन्तत्राऽधर्मे धर्मसंज्ञा, द्वयं धर्मेऽधर्मसंज्ञा, तृतीयमुन्मार्गे मार्गसंज्ञा, तुर्यम्मार्गयुन्मार्गसंज्ञा, पञ्चममजीवे जीवसंज्ञा, षष्ठंजीवेऽजीवसंज्ञा, सप्तममसाधुषु साधुसंज्ञा, अष्टमं साधुष्वसाधुसंज्ञा, नवममुक्तेषु मुक्तसंज्ञा, दशमञ्च मुक्तेष्वमुक्तसंज्ञा, यदेशितं स्थानाङ्गसूत्रस्य दशमस्थाने, "दसविधे मिच्छत्ते पन्नत्ता, तं जहा - अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, उमग्गे : मग्गसण्णा, मग्गे उमग्गसण्णा, अजीवेसु जीवसण्णा, जीवेसु अजीवसण्णा, असाहुसु साहुसण्णा, साहुसु असाहुसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु अमुत्तसण्णा ॥७३४॥ अथैकविंशविधम्मिथ्यात्वम् । स्थानाङ्गोक्तं दशविधमिथ्यात्वमत्रैकतोदशावधि व्याख्येयन्तदनन्तरं (११) आभिग्रहिकम्, (१२) अनाभिग्रहिकम्, (१३) आभिनिवेशिकम्, (१४) सांशयिकम्, (१५) अनाभोगिकम्, (१६-१७-१८) लौकिकं देवगतं गुरुगतञ्च पर्वगतम्, (१९-२०-२१) लोकोत्तरं देवगतं गुरुगतञ्च पर्वगतम्, यद् गीतम्महोपाध्याययशोविजयैर्गुर्जरस्वाध्याये, धम्मे अधम्म अधम्मे धम्मह, सन्ना मग्ग उमग्गाजी, उन्मार्गे मारगनी सन्ना, साधु असाधु संलग्गाजी; असाधुमां साधुनी सन्ना, जीव अजीव जीव वेदोजी, मुत्ते अमुत्त अमुत्ते मुत्तह, सन्ना ओ दश भेदोजी ॥३॥ ९० 'बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy