SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४. अथ वेदकं दर्शनम् । क्षयोपशमसम्यक्त्वी क्षायिकसम्यक्त्वमभिगच्छन् दर्शनसप्तकं ध्वंसयति, तत्र प्रथममनन्तानुबन्धिकषायचतुष्कं क्षपयति, मिथ्यात्वमोहम्मिश्रमोहमपि विनाशयति तत्पश्चात् सम्यक्त्वमोहं ध्वंसयन्नन्तिमैकसमयाय यत्तदनुभवं लभते तदेव वेदकदर्शनम् । केचित् वेदकमपि क्षायोपशमिकत्वेन परिचाययन्ति किन्तु पूर्वधरश्रीसङ्घदाससूरिवचनाद् वेदकस्य क्षायोपशमिकत्वं अनादिष्टं' आगमाऽसम्मतम्, यद्वर्णितम्बृहत्कल्य-भाष्येजो चरमपोग्गले पण वेदेती वेयगं तयं विति । केसिंचि अणादेसो वेयगदिट्ठी खओवसमो ॥१३०॥ अथ क्षायिकम् । निरवशेषे क्षीणे दर्शनमोहनीये प्रथमकषायचतुष्टये च यत्प्रगटयति तत् क्षायिकं सम्यक्त्वम्, यदुक्तं बृहत्कल्पभाष्ये, दसणमोहे खीणे खयदिट्ठी होइ निरवसेसम्मि ॥१३१॥ दशविधत्वं सम्यक्त्वस्याऽग्रगाथायां वर्णिष्यते । 'दीवाई कारगाई उवसमभेएहिं' दीपक कारक रोचकभेदभिन्नमपि सम्यक्त्वम्, तद्यथा१. अन्येषां सम्यक्त्वादिगुणोद्दीपनसामर्थ्यशालित्वं दीपकसम्यक्त्वम्, एतद भव्येष्वप्यङ्गारमर्दकाऽऽचार्यवद् भवति, भव्येषु च भावसम्यक्त्वे सत्यसति वा सम्भवति, असति भावसम्यकत्वेऽस्य परिपाकः पापानुबन्धफलः । २. तपःसंयमादिद्रव्यानुष्ठानप्रेरकत्वमत्र कारकसम्यक्त्वमेतदपि दीपकवद् विभाव्यम् । जिनोक्ततत्त्वेषु तर्कदृष्टान्तनिरपेक्षो यो दृढविधासस्तद् रोचकसम्यक्त्वम्, यद् भाषितं हेमचन्द्राऽऽचार्यस्त्रिषष्टिशलाकापुरुषचरित्रस्य प्रथमपर्वणि, सम्यग्दर्शनमेतच्च गुणतस्त्रिविधं भवेत् । रोचकं दीपकं चैव कारकञ्चेति नामतः ॥६०५॥ तत्र श्रुतोक्ततत्त्वेषु हेतूदाहरणैर्विना ।। दृढा या प्रत्ययोत्पत्तिस्तद् रोचकमुदीरितम् ॥६०६॥ ६२ 'बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy