SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ * मूलम् : पत्तभवोदहितीरं मोहाईजलणउल्हवणनीरं । अन्नाणतिमिरसूरं पणमामि जिणेसरं वीरं ॥१॥ * छाया : प्राप्तभवोदधितीरं मोहादिज्वलनोद्भवणनीरम् । अज्ञानतिमिरसूर्यं प्रणमामि जिनेश्वरं वीरम् ।।१।। * गाथार्थ: સંસાર સાગરના કિનારાને પામેલાં, મોહાદિ દોષોની આગને ઓગાળી નાંખનારાં નીર સમાન, અજ્ઞાનરૂપી અંધકારને ભેદવા માટે સૂર્યજેવા, જિનોમાં મુખ્ય, મહાવીર પ્રભુને પ્રણામ કરું છું../૧ * 'बोधिपताका' वृत्तिः : जिनवचनसारस्वादनरूचिः सारश्चेदं मोक्षार्थिजनेभ्यः पाययितुकामः पूर्वाचार्यवर्यः, श्रीमान् सिद्धसेनसूरिः सम्यक्त्वरहस्याऽभिधं प्रकरणं सङ्कलयति । यथा सम्यक्त्वं जिनशासनस्य सारं तथा मङ्गलविधिग्रन्थारम्भस्य सारं जिनशासने सम्यकत्वस्योपकरणत्ववत् तस्यास्तत्रोपकरणत्वात्, एवम्मङ्गलविध्यवच्छिन्ना ग्रन्थारम्भविधिस्तस्या एव तद्रूपत्वात् । किमत्र मङ्गलञ्चेद, मोहोदयजनितस्य चित्ताशयस्य गलनम्भावमङ्गलम्, तच्च प्रणामयोगेनोपपत्तिकन्निनिमित्तस्योपादानस्याऽभावात्, विवक्षितोपादाने प्रणामयोगस्याऽनन्यनिमित्तत्वादत्र प्रणामयोगेन मङ्गलविधिः प्रस्तूयते । पत्तेति । 'वीरं पणमामि' सिद्धार्थराजसुनुञ्चतुर्विंशतितममर्हन्तं तदाज्ञारूचिप्रकर्षेण प्रणौमि । कीदृशं वीरनाथम् ? ‘पत्तभवोदहितीरं' 'प्राप्तम्' - घातिक्षयेन प्रगटितम् ‘भवोदधेस्तीरम्' अनन्तजन्मपरम्परायाः समापनम्येन तम् । पुनः कथम्भूतं वीरनाथम् ? 'मोहाईजलणउल्हवणनीरं' पापेषु व्याप्यत्वं मोहस्य तेषु तेनाऽविनाभावित्वात्, मोहेनाऽविनाऽभाविन्यष्टादशाऽपि पापस्थानानि, पापेनाऽविनाभावी मोहः, एतदपेक्षयाऽत्र मोहस्याऽऽद्यत्वं विवक्षितम्, मोहाद्यष्टादशपापस्थानान्येव ज्वलनस्तदुद्वणस्तत्सर्वक्षय एव, सर्वक्षयः क्षायिकचारित्रसम्भवोऽतः क्षायिकचारित्रमेव नीरं तदाप्तवन्तम् । - - - - - - + - + २८ 'बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy