SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ * भावार्थ: જિનવચનનો આ પ્રકારનો પક્ષપાત ખુદ જિનરાજે સંમત કર્યો છે અને આ પક્ષપાત ધારણ કરનારનાં સંસારનો શીઘ અંત થાય છે એવો ઉપદેશ કરતાં કહે છે કે* मूलम् : एवंविहपरिणामो सम्मदिट्ठी जिणेहिं पन्नत्तो । एसो उ भवसमुहं लंघइ थोवेण कालेण ॥५९॥ * छाया : एवंविधपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । एषस्तु भवसमुद्रं लङ्घयति स्तोकेन कालेन ।।५९। * गाथार्थ : . આ પ્રકારનો ચિત્તપરિણામ એ જ સમ્યકત્વ છે એવું અરિહંતે કહ્યું છે. આવો સમ્યગ્દષ્ટિ આત્મા ટૂંક સમયમાં સંસાર સમુદ્રને ઓળંગી જાય છે. પા. * 'बोधिपताका' वृत्तिः । एवंविहेति । ‘एवंविहपरिणामो सम्मदिट्ठी' यज्जिनोक्तन्तत्शकापरं सत्यमिति प्रत्ययवान् सम्यग्दृष्टिः स्याद् । 'जिणेहिं पन्नत्तं' एवं साक्षात्सर्वज्ञैर्धर्मनाथैरुपदिष्टम्, यदुक्तम्पुष्पमालायाम्मलधारिभिर्हेमचन्द्रसूरिभिः, अरिहं देवो गुरूणो सुसाहुणो जिणमयं महपमाणं । इच्चाइसुहो भावो सम्मत्तं बिंति जगगुरूणो ॥१०॥ एतदेव भद्रबाहूसूरिप्रमुखैः प्रकर्षतो व्याख्यातङ्गच्छाचारप्रकीर्णके, जइ वि न सका काउं सम्मं जिणभासिअं अणुट्ठाणं । तो सम्मं भासिज्जा जह भणियं खीणरागेहिं ॥ ओसन्नो वि विहारे कम्मं सोहेइ सुलहबोही अ । चरण - करण विसुद्धं अवहितो परूवितो ॥ ‘एसो उ थोवेण कालेण भवसमुदं लंधइ' एतादृशो दर्शनधरः परिमीतकालव्ययेनैवाऽर्थादुत्कर्षतोऽर्धपुद्गलपराऽवर्तेन जधन्यतश्चोऽन्तर्मुहूर्तेन संसाराऽर्णवं लङ्घयति सम्यक्त्वरहस्यप्रकरणम्, गाथा-५९ १६७
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy