SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ * छाया : तस्मादत्रैव प्रयलः कर्तव्यः सर्वथा पुन एतत् । दर्शनरतं रलमिव दुर्लभम्मन्दपुन्याय ।।५४।। * गाथार्थ: તેથી અહીં (સમ્યફમાટે) જ પુરુષાર્થ કરવા જેવો છે. અલ્પ પુચક જીવો માટે આ સમ્યક્ત્વરુપી . રત્ન રત્નની જેમ સર્વથા દુર્લભ છે.પજા * 'बोधिपताका' वृत्तिः : ता इति । 'सव्वहा' सम्पदि विपदि वा, दिवा निशि वा, तपस्यप्रत्याख्याते वा, सुभिक्षे दुर्भिक्षे वा, यशस्यपयशसि वा, सानुकूल्ये प्रातिकूल्ये वा । 'इत्थेव' सम्यक्त्वाऽवाप्त्यै . प्राप्तेन तत्स्थैर्याय । ‘पयत्तो कायव्यो' पुरुषार्थो विधेयः कथञ्चेदुदीरयति । ‘मंदपुण्णस्स' पुणो एयं सणरयणं रयणं व दुल्लहं' जीर्णपुन्याय निधानस्याऽवाप्तिवदिदं सम्यक्त्वरत्नस्य प्राप्तिः पुनरवाप्तिश्च परमदुर्लभा, यदाख्यातं रत्नकरण्डे दिगम्बराचार्यः सामन्तभद्रैरपि, न सम्यकत्वसमं किञ्चित् त्रैकाल्ये त्रिजगत्यपि । . श्रेयोऽश्रेयश्च मिथ्यात्वसमन्नाऽन्यत्तनुभृताम् ॥५४॥ इदमत्र तात्पर्यम् । सम्यक्त्वस्य पुनरवाऽऽप्तेदौर्लभ्यन्तस्य परिमीतस्थितित्वाद् । भिन्नग्रन्थिकानाम्भवभ्रमणमुत्कर्षतोऽनन्तं सम्भवि परन्तत्र सम्यक्त्वस्य कालमानमसङ्ख्यातमेव । १. औपशमिकदर्शनं समग्रभवचक्रे पञ्चवारं लभ्येत, प्रत्येकवारस्य ,सर्ववारस्य च जघन्यत उत्कर्षतश्च कालमानमन्तर्मुहूर्तमेव । २. सास्वादनं दर्शनं षडावलिमानमुत्कर्षतो जधन्यतः पुनः समयैकमानम्, उपशम तश्च्यवतैवैतल्लभ्यतेऽतोऽधिकतः पञ्चवारमिदमवाप्यते । ३. क्षायोपशमिकमुत्कर्षतोऽसङ्ख्येयवारमासाद्यते तस्यैकवारस्य जधन्यतोऽन्त__र्मुहूर्तमुत्कर्षतः साधिकं षट्षष्टिसागरोपमं सर्ववारस्य पुनः परतोऽसङ्ख्यातं कालमानम् । ४. वेदकमेकवारमेकसमयमात्रमानमवाप्यते । ५. क्षायिकं साद्यनन्तम् । एवंसम्यक्त्ववतोभवस्थितेः सम्यक्त्वकालमानतोऽतितम- . सम्भवत्वादेतद् दुर्लभम् ।।५४।। १५६ 'बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy