SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ * विषयनिर्देशिका : तदभाववतो बाह्यानुष्ठानस्य वैयर्थ्यम्प्ररूपयन्नाह* भावार्थ: સમ્યકત્વની અવિદ્યમાનતામાં બાહ્ય-અનુષ્ઠાન વ્યર્થ છે એવી પ્રપણા કરતાં કહે છે કે* मूलम् : अंधारनिच्चिों पिव सव्वदेहोवट्टणं जहा विहलं । तह सम्मत्तेण विणा सयलं बझं अणुढाणं ॥५३॥ * छाया : अन्धकारे निचितमिव सर्वदेहोद्वर्तनं यथा विफलम् । तथा सम्यक्त्वेन विना सकलं बाह्यमनुष्ठानम् ।।५३।। * गाथार्थ : અંધકારમાં કરેલો દેહનો સકળ શણગાર જેમ વિફળ છે તેમ સમ્યક્ત્વના અભાવમાં કરેલાં બાહ્ય અનુષ્ઠાનો દ્રવ્ય અનુષ્ઠાનો સંપૂર્ણ વિફળ છે. //પા * 'बोधिपताका' वृत्तिः : ___ अंधारेति । ‘सम्मत्तेण विणा' सम्यक्त्वस्याऽभावे परमार्थतस्तदाभिमुख्यस्यांऽप्यभावे । ‘सयलं बझं अणुट्ठाणं' समस्तं बाह्याऽनुष्ठानं यथा गुरुकुलवासक्सतिः, पञ्चप्रहराऽध्ययनम्, विकटस्तपोविधिः, उग्रा विहारचर्या, मल-मालिन्यधारणमित्याद्यपरमपि । 'अंधार निच्चिअं सव्वदेहोवट्टणं पिव विहलं' तमसां प्रचारे ललिताऽपि देहभूषा यथा विफला तदिव मिथ्यात्वतमोव्याप्ते मनसि जिनोक्तं बाह्यानुष्ठानं व्यर्थमेव, यदुद्गीर्णम्पञ्चमगणधरैः सूत्रकृदङ्गे, जे याऽबुद्धा महाभागा वीरा असम्मत्तदंसिणो । असुद्धं तेसिं परबूतं अफलं होइ सव्वसो ॥२२॥ जे य बुद्धा महाभागा वीरा सम्मत्तदंसिणो । सुद्धं तेसिं परकुंतं सफलं होइ सव्वसो ॥२३॥५३॥ १५४ 'बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy