SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ * गाथार्थ કોઈ દિવ્યયોગ દ્વારા ચિન્તામણિ રત્ન જેવું સમ્યકત્વ પ્રાપ્ત થયું છે તે છતાં મૂઢ બુદ્ધિ ધરાવનારો આત્મા લૌકિક ધર્મક્રિયાઓ કરીને તેને હારી જાય છે. II૪૧ * 'बोधिपताका' वृत्तिः : __ चिंतामणिव्वेति । 'कहवि' द्रव्याद्यनन्तपुद्गलपरावर्तमीतेऽनादिसंसारे क्वचिदेवाऽऽसादिते महापुन्यचयोदये । 'दिव्वजोएण' योगोऽत्र सम्यक्त्वलाभकारी गुर्वाद्यभिगमः अनन्तज्ञानिभिर्निर्दिष्टत्वात् स एव दिव्यस्तेन द्वारा । ‘सम्मत्तं' मोक्षाभिलषितं स्वभावानुभवरूपञ्च तज्जिनाज्ञारूचिलक्षणम् । 'चिंतामणिव्व लद्धं' चिन्तामणिरत्नस्याऽवाप्तिर्यथा भागधेयेषु तथेदमनि, यदूदितं 'ज्ञानार्णव' ग्रन्थस्य षष्ठे सर्गेसुलभमिह समस्तं वस्तुजातं जगत्यामुरगसुरनरेन्द्रैः प्रार्थितञ्चाधिपत्यम् । कुल-बल-सुभगत्वोद्दामरामादि चान्यत् किमुत तदिदमेकं दुर्लभं बोधिरत्नम् ॥ : “लोइअ धम्माइ करणेण' पूर्व गाथोक्तानि षष्टिसङ्ख्याकानि तत्समानान्यपराण्यपि मिथ्यात्वकृत्यानि तदासेवनेन पक्षपातसहितेन । 'मूढो तं हारवेइ' हतबुद्धिर्दुर्लभतममिदं सम्यक्त्वमपगमयति ।।४१॥ * टानो लावार्थ : १: कहवि = द्रव्य, क्षेत्र, 10, भाव भने भवन मनंत पुल परावतःथी यादी मावेला આ અનાદિ સંસારમાં મહાપુન્યના સંચયનો ઉદય ક્યારેક જ પ્રાપ્ત થાય છે. २. दिव्व जोएण = योग मेटले सभ्यत्वनो दाम. शवनारी सशुरु भगवंत विगेरेनो અભિગમ = પરિચય. આવો સદ્ગુરુનો યોગ એ જ દિવ્યયોગ છે કેમકે આ યોગને અનંત . शानी निर्देशलो छ. 3. उपरोत पुन्य मने हिव्ययोगने प्रारीने मात्मा 'चिंतामणिव्व लद्धं' सभ्यशननी પ્રાપ્તિ કરે છે. ચિંતામણિ રત્ન જેમ ભાગ્યશાળીઓને પ્રાપ્ત થાય છે. અન્યને નહીં. તેમ સમ્યકત્વ પણ ભાગ્યશાળીને જ પ્રાપ્ત થાય છે. બીજાને નહીં. ज्ञानार्णव ग्रंथन। ७४ सभा विधान थयुं छ सम्यक्त्वरहस्यप्रकरणम्, गाथा-४१ १३९
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy