SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ यात्रार्थं गमनम् (२८) तत्र भोजनग्रहणम् (२९) मिथ्यामतिदीक्षितेभ्यः प्रणमनम् (३०-३१-३२-३३-३४-३५-३६-३७) कुतीर्थिकेभ्यः प्रणमनमुद्भावनं स्तवनम्भक्तिरागस्थापनं सत्कारकरणं सन्मानकरणं दानकरणञ्च विनयकरणम्, अत्र प्रणामः शिरोनमनम्, उद्भावनमासनाद्युत्थानम्, स्तवनं गुणकीर्तनम्, भक्तिरागधारणम्पूज्यत्वपक्षपातः, सत्कारस्तिलकादिकरणम्, सन्मानं धनाद्यपर्णम्, दानं वस्त्रादीनाम्, विनयस्तदाज्ञाप्रतिपत्तिः, एते विनयाचारा न हि विधेयाः कुतीर्थिकगुरुभ्यः । (३८) धर्मबुद्ध्या तरूणां रोपणम् (३९) कन्नाहलो मिथ्यात्वक्रियाविशेषः (४०) अक्षयतृतीयाप्रकर्षः (४१) षण्ढविवाहकरणम् (४२) सनातनमतमनुसृत्य मध्वमावास्यां शिवरात्र्युत्सवकरणम् (४३) रवेरुत्तरायनप्रवेशदिने महःकरणम् (४४) एकादशी माननम् (४५) गौरीयात्राकरणम् (४६) मिथ्याशास्त्रसापेक्षं मिथ्यात्विजनेन यच्चेष्टितन्तत्र काङ्क्षा (४७) गणपतिस्तवनम् (४८) उत्कार्तिकनिमन्त्रणम् (४९) मातृभरणम्मिथ्याऽनुष्ठान विशेषः (५०) यक्षपूजा-प्रवर्तनम् (५१) जिनोक्तेऽश्रद्धानम् (५२) षष्ठीकरणम् (५३) मिथ्यात्वच्छन्देन मिष्टान्ननिर्माणम् (५४) मिथ्यात्वच्छन्देन वह्निज्वालनम् (५५) धर्मबुद्ध्याऽऽश्रमनिर्माण-स्तडागोत्खननञ्च (५६) मिथ्याऽनुष्ठाने तिलादिदानम् (५७) मृत्युकृत्याऽऽचरणम् (५८) पितृशान्त्यर्थन्तेषां स्तूपकरणम् (५९) वटादिवृक्षानाम्पूजाविधानम् (६०) एतेभ्यो वृक्षेभ्यः प्रणिपातः, 'विवज्जणिज्जाइ' एतानि समस्तानि षष्टिसङ्ख्याकानि मिथ्यात्वकृत्यानि मोक्षाय विघ्नभूतानि, त्रिविध-त्रिविधैस्तानि विवर्जितव्यान्येवमेतत्सडेंशि पराण्यपि ।।२४ थी ३४।। * siनो लापार्थ : મોક્ષને અનુકૂળ બુદ્ધિ જેમને પ્રાપ્ત થઈ છે તેઓ પરમાર્થબુદ્ધિને પામી શક્યાં છે તેમ મનાય. આવા આત્માઓને સંસારસાગરનો ભય પેદા થયેલો હોય છે. આવા પરમાર્થ બુદ્ધિને પામેલાં જીવોએ સંસારવૃદ્ધિ કરનારાં મિથ્યાત્વકૃત્યોને છોડી દેવા જોઇએ. એવા મિથ્યાત્વકૃત્યો જે કુતીર્થિકોના ઉપદેશ વડે પ્રવર્તી છે, ગતાનુગતિકતાથી ચાલ્યાં આવે છે અને મોક્ષના વિરોધી છે. આવા સાઈઠ મિથ્યાત્વકૃત્યો અહીં દર્શાવવામાં આવે છે. ૧. ચૈત્રાષ્ટમીનો ઉત્સવ મિથ્યાત્વકૃત્ય છે તે છોડી દેવો જોઇએ. ૨. મહામાસની નવમીનો લૌકિક ઉત્સવ બીજા નંબરનું મિથ્યાત્વકૃત્ય છે. १२६ 'बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy