SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ અનંત જન્મનું યાપન એકેન્દ્રિયની યોનિઓમાં પહોંચ્યા વિના શક્ય નથી. મિથ્યાત્વ . सेवनारो श्राप स्व-५२ने त्यां पाया31 २६ो छ. . * विषयनिर्देशिका : मिथ्यात्वसेवनाऽत्यागेन संयम-तपसोरत्यन्ताऽभावभय इति प्रतिपादयन्नाह* भावार्थ : મિથ્યાસેવનનો ત્યાગ કરવામાં ન આવે તો સંયમ અને તપનો આત્યંતિક અભાવ ઉપસ્થિત થઈ જાય તેવો ભય છે એવું પ્રતિપાદન કરતાં કહે છે કે* मूलम् : इक्केण कयमकज्जं करेइ तप्पच्चया पुणो अन्नो । साया बहुल परंपर [या] वुच्छेओ संजमतवाणं ॥२३॥ * छाया : एकेन कृतमकार्यं करोति तत्प्रत्ययात्पुनश्चाऽन्यः । ‘अतो बहुलपरम्परया व्युच्छेदः संयम-तपसोः ।।२३।। * गाथार्थ : એક વ્યક્તિએ અકાર્ય કર્યું. તેના વિશ્વાસથી બીજાએ પણ કર્યું. આવી લાંબી પરંપરાથી તો સંયમનો અને તપનો વિચ્છેદ થઈ જાય. ૨૩ * 'बोधिपताका' वृत्तिः : ___ इक्केणेति । ‘इक्केण' मिथ्यात्वमाचरता पूर्वप्राप्तबोधिनाऽपि केनचन मूढेन । 'अकज्जं कयं' अपकृत्येषु प्रधानत्वेन मिथ्यात्वमेव तेनाऽभिवाच्यन्तदासेवितम् । 'तप्पच्चया पुणो अन्नो करेइ' पूर्वोक्तस्य मूढस्य विश्वासात् परोऽपि मुग्धबुद्धिः मिथ्यात्वसेवनं विदधाति । 'साया बहुलपरम्परया' अतस्त्वनिरुध्धया सुदीर्घयतया परम्परया । 'संजम-तवाणं वुच्छेओ' लोकोत्तर संयम-तपसोर्विच्छेद एव सम्भवी, अत्र निमित्तत्वम्मिथ्यात्वसेवनाऽपरिहारस्य ॥२३॥ - - - - ~ - - + + - + - + सम्यक्त्वरहस्यप्रकरणम्, गाथा-२३ १२१
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy