SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ * विषयनिर्देशिका : मिथ्यात्वसेवनमनन्तं बोधिदौर्लभ्यं लाभयतीत्यावेदयन्नाह * भावार्थ : મિથ્યાત્વનું આસેવન અનંતકાળ માટેદુર્લભબોધિપણું આપી દે છે એવી પ્રરૂપણા કરતાં કહે છે કે— * मूलम् : सो परमप्पाणं चिय पाडेइ दुरुत्तरंमि संसारे । मिच्छत्तकारणाइं जो न विवज्जेइ मूढप्पा ॥ २२ ॥ * छाया : स परमात्मानञ्चैव पातयति दुरूत्तरे संसारे । मिथ्यात्वकारणानि यो न विवर्जयति मूढाSSत्मा ||२२|| * गाथार्थ : જે મૂઢપુરુષ મિથ્યાત્વના નિમિત્તોનો ત્યાગ નથી કરતો તે અન્યને અને સ્વયંને દુસ્તર સંસારમાં पाडी हे छे. ॥२२॥ * 'बोधिपताका' वृत्ति: : सो इति । ‘जो मूढप्पा’ मिथ्यात्वक्रियायाः काङ्क्षवमूढत्वन्तदाप्तवान् यः प्राप्तबोधिरपि मिथ्यात्वमभिगच्छन् । ‘मिच्छत्तकारणाई' दर्शनमोहोदयजन्यञ्चित्तकालुष्यम्भावमिथ्यात्वन्तदुत्पत्तिहेतुत्वेन मिथ्यात्वाऽऽचरणमपि मिथ्यात्वमेव, एतच्च द्रव्यमिध्यात्वतया परिचीयते । 'न विवज्जेइ' पूर्वोक्तं द्रव्यमिथ्यात्वन्न हि परिहरति । 'सो परमप्पाणं चिय' मिथ्यात्वम्भावमौढ्योपपत्तिमत्त्वाद् द्रव्यमौद्यस्याऽपि तज्जन्यत्वाद् द्रव्य-भावमौढ्यपरिगतो मिथ्यात्वक्रियाकारी स्वात्मानमितरञ्च । 'दुरुत्तरंमि संसारे पाडे ' यत्र बोधिदौर्लभ्यन्तादृशी भवस्थितिर्दुस्तरा, मिथ्यात्वसेवनं तादृशीषु सम्मूर्च्छनस्थितिष्वसंज्ञिस्थितिष्वेकेन्द्रियादिस्थितिषु च यावत् सूक्ष्मनिगोदेष्वात्मानन्निक्षिपति, यदुद्गीर्णं रत्नसंचयप्रकरणे पूर्वाचार्य श्री हर्षसूरिभिः । सम्यक्त्वरहस्यप्रकरणम्, गाथा-२२ ११९
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy