SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ४. સમ્યગ્દષ્ટિ અને દેશવિરતિધરો કુલવધૂના સ્થાને છે. મિથ્યાત્વ એ વ્યભિચારના સ્થાને છે. મિથ્યામતિનો પરિચય એ વ્યભિચાર સેવનારી વેશ્યાના સંપર્ક જેવો છે. ✡ * विषयनिर्देशिका | मिथ्यामतिपरिचये को विरोधस्तत् स्पष्टयन्नाह— * भावार्थ : મિથ્યામતિનો પરિચય કરવામાં આવે એમાં શો વિરોધ છે ? તે સ્પષ્ટ કરે છે— * मूलम् : भणइ जणो नारीणं सइत्तणं कथ वेसगिहगमणे । एवं कुतित्थ गमण [ ] सम्मत्तं सावगस्स कहिं ॥१४॥ * छाया : भणति जनोनारीणां सतीत्वं कथं वेश्यागृहगमने । एवं कुतीर्थगमने सम्यक्त्वं श्रावकस्य कथम् ॥ १४ ॥ * गाथार्थ : વેશ્યાના ઘરે જવામાં નારીનું સતીત્વ શી રીતે ટકે ? મિથ્યામતિ પાસે જવામાં શ્રાવકનું સમ્યક્ત્વ शी रीते रहे ? खेम सोडी उहे छे. ॥१४॥ * ‘बोधिपताका' वृत्तिः भणईति । कुलस्त्रीनिदर्शनमत्राऽप्यनुवर्तते, दृष्टान्तं कुलस्त्रीः, तस्या वेश्यागृहगमने यथा शिष्टलोक विरोधस्तथा श्रावकाणाम्मिथ्यामतिपरिचय आप्ताऽऽज्ञाविरोधः । ‘वेसगिहगमणे’ वेश्यागृहासङ्गतौ सत्याम् । 'नारीणं' कुलस्त्रियाम् । 'कत्थ सइत्तणं' सतीत्वं शीलानुकूलाऽऽचरणम्, एतस्य सतीत्वे सहकारित्वात् कारणे कार्योपचारत्वेनैतदेव सतीत्वमिति विवक्षितम्, इदङ्कथं सम्भवति ? 'कुतित्थगमणे' मिथ्यामतिसङ्गत्यां सत्याम् । ‘सावयस्स’ सम्यग्दृष्टेर्देशविरतस्य च । 'सम्मत्तं कहिं' निर्मलदर्शनाचरण 'बोधिपताका' टीकया विभूषितं १०४
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy