SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १२८८ ततः पुनरप्येकश्चतुर्षु क्षिप्तो जाताः पञ्च उपरितनस्तु दशको वर्ज्यते एवमेते गुणाकारा जाताः, केषामितिचेदित्याह–‘“छच्छक्कगगुणियाणं "ति षण्णां च षड्भिर्गुणितानां चेत्यर्थः, एतदुक्तं भवतिषट्कस्य पञ्चको गुणाकारकस्तस्मिश्च षट्के षड्भिरेव गुणिते यो राशिस्तस्य दशको गुणकारकस्तस्यापि राशेः षड्गुणितस्य पञ्चको गुणकारस्तस्यापि षड्गुणितस्यैकको गुणकारकः, एतैश्च गुणकारकैर्गुण्यराशौ गुणते सति यल्लभ्यते तेन सह देवकुलिका स्थापना निदर्श्यते सा च पत्रादौ लिखिता अयं च भावार्थ:- पञ्च किलैककसंयोगाः ते च प्रत्येकं षट् भङ्गान् लभन्ते अतः षट् पञ्चभिर्गुणिता त्रिंशत् तथा दश द्विकसंयोगाः ते च प्रत्येकं षट्त्रिंशतं २ भङ्गान् लभन्ते अतो दशभि: षट्त्रिंशद् गुणिता लब्धं षष्ट्यधिकानि त्रीणि शतानि भङ्गानां तथा दश त्रिकसंयोगाः पञ्च चतु:संयोगाः एकस्तु 10 पञ्चकसंयोगः, शेषं पूर्व्ववदेवेति, अत्र यन्त्रमस्ति, एवं नवैकविंशत्येकोनपञ्चाशद्भङ्गपक्षेऽप्यनया दिशा देवकुलिकारचनाभङ्गाः समानेतव्याः १६८०६ || केवलं 'छच्छक्कगगुणिआण' मित्यस्य स्थाने 'नवनवहियगुणियाण’मित्याद्यालापकभेदो विधेयो, द्वादशापि च व्रतान्युक्तक्रमेण भावनीयानीतिगाथार्थ: । 'जस्स विसोहीए होइ उवलद्धं ति (१३१ – १०), तत्र 15 विशोधिर्नाम जीवस्य विशुद्धिकारित्वात्प्रत्याख्यानमुच्यते तद्विषय इत्यर्थः, शेषं सुगमम् । 'खोलपुरिसो सुणेज्जा सो वा इयरो वा 'इत्यादि (१७३ –४), खोलो - राजपुरुषविशेषस्तेन तस्मिन्नभ्याख्यानव . श्रुते यदि तत्सत्यं तदा अभ्याख्येयपुरुषो राज्ञः सकाशान्मार्यते दण्ड्यते वा अथासत्यं तत् तदा स एवासदभ्याख्याता तथा कृत्वा निगृह्यते, कस्मात्पुनः सोऽभ्याख्येयो मार्यते दण्ड्यते वेत्याह- ' एवंगुणो एस'त्ति (१७३–५), चौरत्वादिगुणोपेतोऽसावितिकृत्वा इत्यावश्यकचूण्णिपाठो, वृत्तिपुस्तकेषु त्वन्यथापि 20 क्वचिद्दृश्यते नचासौ सम्यगवबुध्यत इत्युपेक्षितः, दोषान्तरमाह - ' भएणे 'त्यादि, एतदुक्तं भवतितस्मिन्नभ्याख्यानवचसि राजपुरुषादिना श्रुते सति सोऽभ्याख्येयो भयादात्मानमभ्याख्यातारं वा विराधयेत् मारयेदिति । मृषोपदेशकथानकं किञ्चित्स्पष्टीक्रियते कश्चित् परिव्राजकः कंचिद्दरिद्रपुरुषं भणति - किमिति क्लिश्यसि ? त्वामर्थपतिं विधापयामि, कथमित्युपायमाह - अमुकस्य वणिजः सत्कहट्टेऽहमग्रे गत्वोपवेक्ष्यामि त्वयाऽपि पृष्ठतस्तत्रागन्तव्यं, व्याकुलश्चासौ वणिग् भणनीयो-ममोच्छिन्नं सहस्रमेकं 25 द्रम्माणां प्रयच्छ, स च व्याकुलतया न तव प्रत्युत्तरं दास्यति, ततश्च द्वितीयदिने पुनर्गत्वा सामान्येन याचनीयं मम देहि २, स व्याकुलचित्ततया प्रत्युत्तरयिष्यति - प्रतीक्षस्व प्रयच्छामि, प्रतिदिनं चैतत्कर्त्तव्यं, ततो बहुजनेनैतस्मिन् श्रुतेऽन्यस्मिन्दिने भणनीयं - प्रयच्छ यत् मया तव स्थपनिकायां द्रम्माणां सहस्रमेकमंर्पितं, यदा न मन्यते तदा राजकुले नेयोऽहं च साक्षित्वेनोद्देष्टव्यो येन दापयामि, तेन तथैव कृतमिति भावार्थः ॥ ‘ओहारगं हिंसाइएसु न देइ 'त्ति ( १७७ – २) हिंसादिषु कर्त्तव्येषु तन्निवहार्थं 30 द्रव्यं न ददातीत्यर्थः, ‘हिंसाई न देइ 'त्ति क्वचित्पाठ: - तत्र हिंस्राणि खड्गकुन्तादीनि प्रहरणानि आदिशब्दात्तेषां स्वगृहे भोजनादिकं च न ददातीति । आयोगस्थानानि - तत्कराणां क्षात्रखननादि ६ ५ ३० ३६ १० ३६० २१६ १० २१६० १५९६ ५ ६४८० ७७७६ १ ७७७६ १६८०६ 5
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy