SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 15 પ્રત્યાખ્યાનની વિધિ (નિ. ૧૫૯૫) ૨૫૩ फासियं पालियं चेव, सोहियं तीरियं तहा । किट्टिअमाराहि चेव, एरिसयंमी पयइयव्वं ॥१५९५॥ स्पृष्टं-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं, पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं, शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन, तीरितं तथा-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन, 5 आराधितं चैव-एभिरेव प्रकारैः सम्पूर्णनिष्ठां नीतं, यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईदृशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यत्नः कर्तव्य इति गाथार्थः ॥१५९५॥ साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाह - . पच्चक्खाणंमि कए आसवदाराइं हुंति पिहियाइं । आसववुच्छेएणं य तण्हावुच्छेअणं होई ॥१५९६॥ तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ॥१५९७॥ - 'तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो ॥१५९८॥ प्रत्याख्याने कृते-सम्यग्निवृत्तौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानितद्विषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्राप्रवृत्तेः, 'आश्रवव्यवच्छेदेन च' थार्थ :टा प्रभाए. वी. टार्थ : (१) स्पृष्टं - शटले प्रत्याज्यान ९ ४२ती वेगास विधिपूर्व ड यु डोय. (२) पालितं - 'भारे मा४ ॥ ५या छ' मेवो वारंवार उपयोगमा पूर्व: ५थ्यानुं 20 २१९। ४२. (3) शोभितं - गुरुविरेने साध्या पावला मोनने वा५२वाद्वारा ५थ्य५ शोभाव. (४) तीरितं - ५य्यानो समय पू[ थवा छतi 24ttण पथ्यपाएमा २३. (५) कीर्तितं - १५२वाना समये में अभु ५थ्य 514 :थु उतुं ते. पू थयुं छ. वे ई पाप धुं' में प्रभागेन। अय्यारद्वा२हीनि ४२. (E) आराधितं - मास्पृष्ट विगेरे अा अारोन પાલન કરવાધારા પચ્ચખાણ સારી રીતે પૂર્ણ કરવું. જે કારણથી આવા પ્રકારનું જ પચ્ચખ્ખાણ 25 મોટાપ્રમાણના કર્મક્ષયનું કારણ બને છે, કારણ કે તેમાં આજ્ઞાપાલન અને અપ્રમાદ છે, તે કારણથી આવા પ્રકારના જ પ્રત્યાખ્યાનમાં પ્રયત્ન કરવો જોઈએ. ||૧૫૯પી અવતરણિકા : હવે અનંતર–પરંપરાએ વિધિપૂર્વકના પ્રત્યાખ્યાનના ગુણોને કહે છે ; गाथार्थ : टीई प्रभारी वो. टीर्थ : प्रत्याभ्यान ४२वाथी = सभ्य रीत. निवृत्ति थवाथी माश्रवद्वारी ५ थाय छे भेटले. 30 કે આશ્રવના વિષય બનતા એવા કર્મબંધના દ્વારો અટકાવેલા થાય છે, કારણ કે તેમાં પ્રવૃત્તિ બંધ થઈ ગઈ છે. આશ્રવના વ્યવચ્છેદથી = કર્મબંધના દ્વારોને બંધ કરવાથી = સંવર કરવાથી વિષયતૃષ્ણા
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy