SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४६ * आवश्यनियुक्ति • रिभद्रीयवृत्ति • समाषांतर (भाग-६) "सन्नि खरकंमिया वा भेसिंति, कओ इहेस कंचिच्चो ?। निवसिढे वा दिक्खिओ एएहिं अनाए पडिसेहो ॥१॥". सण्णी-सावओ खरकंमिओ अहभद्दओ वा पुव्वगमिओ तं भेसेइ-कओ एस तुज्झ मज्झे नपुंसगो ?, सिग्धं नासउ, मा णं ववरोवेहामित्ति, साहुणोवि तं नपुंसगं वयंति-हरे एस अणारिओ 5 सिम्धं नस्ससु मा ववरोइज्जिहिसि, जइ नछो लटुं, अह कयाइ सो रायउलं उबट्ठावेज्जा-एए ममं दिक्खिऊण धाडंति एवं, सो य ववहारं करेज्जा 'अन्नाए' इति जइ रायउलेणं ण णाओ एएहिं चेव दिक्खिओ अन्ने वा जाणंतया नत्थि ताहे भण्णइ-न एस समणो पेच्छह से नेवत्थं चोलपट्टगादि, किं अम्ह एरिसं नेवत्थंति ?, अह तेण पुव्वं चेव ताणि नेच्छियाणि ताहे भण्णइएस सयंगिहीयलिंगी, ताहे सो भणइ अज्झाविओमि एएहिं चेव पडिसेहो, किंचऽहीतं ?, तो। .. छलियकहाई कड्ढइ कत्थ जई कत्थ छलियाई ?॥१४॥ पुव्वावरसंजुत्तं वेरग्गकरं सतमविरुद्धं । पोराणमद्धमागहभासानिययं हवइ सुत्तं ॥१५॥ जे सुत्तगुणा वुत्ता तव्विवरीयाणि गाहए पुट्वि । निच्छिण्णकारणाणं सा चेव विगिंचणे जयणा ॥१६॥ गाथात्रयं सूत्रसिद्धं ॥१४-१६॥ अह कयाई सो बहुसयणो रायवल्लहो वा न सक्कइ विगिंचिउं तत्थ इमा जयणा कावालिए सरक्खे तव्वण्णियवसहलिंगरूवेणं। वडुंबगपव्वइए कायव्व विहीऍ वोसिरणं ॥१७॥ 20 व्याख्या-'कावालिए'त्ति वृषभो गीतार्थः कापालिकलिङ्गरूपेण तेन सह भवति, 'सरक्खो'त्ति सरजस्कलिङ्गरूपेण, भौतलिङ्गरूपेणेत्यर्थः, 'तव्वण्णिए 'त्ति रक्तपट्टलिङ्गरूपेण, ४१. संज्ञिनः खरकर्मिका वा भापयन्ति, कुत इहैष संविग्नः ? नृपशिष्टे दीक्षित्वा वा एतैरज्ञाते प्रतिषेधः ॥१॥ संज्ञी-श्रावकः खरकर्मिको यथाभद्रको वा पर्वज्ञापितस्तं भापयति-कत एष यष्माकं मध्ये नपंसकः?. शीघ्रं नश्यतु, मा तं व्यपरोपिषं, साधवोऽपि तं नपुंसकं वदन्ति-हंहो ! एषोऽनार्यः शीघ्रं नश्य मा व्यपरोपीदिति, 25 यदि नष्टो लष्टं, अथ कदाचित् स राजकुलमुपतिष्ठेत-एते मां दीक्षयित्वा निर्धाटयन्ति एवं, स च व्यवहारं कारयेत्, अज्ञात इति यदि राजकुलेन न ज्ञातमेतैरेव दीक्षितोऽन्ये वा ज्ञायका न सन्ति तदा भणन्ति नैष श्रमणः प्रेक्षध्वं तस्य नेपथ्यं चोलपट्टकादि, किमस्माकमीदृशं नेपथ्यमिति ?, अथ तेन पूर्वमेव तानि नेष्टानि तदा भण्यते-एष स्वयंगृहीतलिङ्गः, तदा स भणति-अध्यापितोऽस्म्येतैरेव प्रतिषेधः, किं चाधीतं ?, ततः छलितकथादि कथयति क्व यतिः क्व (च) छलितादि ? ॥१॥ पूर्वापरसंयुक्तं वैराग्यकरं 30 स्वतन्त्रमविरुद्धम् । पौराणमर्धमागधभाषानियतं भवति सूत्रम् ॥२॥ ये सूत्रगुणा उक्तास्तद्विपरीतानि ग्राहयेत् पूर्वम् । निस्तीर्णकारणानां सैव त्यागे यतना ॥३॥ अथ कदाचित् स बहुस्वजनो राजवल्लभो वा न शक्यते विवेक्तुं तत्रैषा यतना,
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy