SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 15 ४४ * आवश्यनियुक्ति • रिमद्रीयवृत्ति • सभाषांतर (भाग-६) 'सेसे कालं पडिक्खिज्ज'त्ति शेषः कारणदीक्षितो जड्डादिर्वा, तत्र 'कालन्ति यावता कालेन कारण-समाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणं च प्रतीक्ष्येत, न तावद्व्युत्सृजेत इति गाथाक्षरार्थः ॥११॥ अथ किं तत्कारणं येनासौ दीक्ष्यत इति ?, तत्रानेकभेदं कारणमुपदर्शयन्नाह असिवे ओमोयरिए रायदुढे भए व आगाढे । गेलन्ने उत्तिमढे नाणे तवदंसणचरित्ते ॥१२॥ व्याख्या-'अशिवं' व्यन्तरकृतं व्यसनम् 'अवमौदर्य' दुर्भिक्षं 'राजद्विष्टं' राजा द्विष्ट इति 'भयं' प्रत्यनीकेभ्यः 'आगाढं' भृशम्, अयं चागाढशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु 'ग्लानत्वं' ग्लानभावः 'उत्तमार्थः' कालधर्मः, 'ज्ञानं' श्रुतादि तथा 'दर्शन' तत्प्रभावकशास्त्रलक्षणं 'चारित्रं' 10 प्रतीतम्, एतेष्वशिवादिषूपकुरुते यो नपुंसकादिरसौ दीक्ष्यत इति, उक्तं च - ... "रीयदुट्ठभएसुं ताणट्ठ णिवस्स वाऽभिगमणट्ठा । वेज्जो व सयं तस्स व तप्पिस्सइ वा गिलाणस्स ॥१॥ गुरुणो व अप्पणो वा णाणादि गिण्हमाणि तप्पिहिई। अचरणदेसा णिन्ते तप्पे ओमासिवेहिं वा ॥२॥ एएहिं कारणेहिं आगाढेहिं तु जो उ पव्वावे । पंडाई सोलसगं कए उ कज्जे विगिंचणया ॥३॥". जो सो असिवाइकारणेहिं पव्वाविज्जइ नपुंसगो सो दुविहो-जाणओ य अजाणओ य, जाणओ जाणइ जह साहूणं न वइ नपुंसओ पव्वावेउं, अयाणाओ न जाणइ, तत्थ जाणओ पण्णविज्जइ जह ण वट्टइ तुज्झ पव्वज्जा, णाणाइमग्गविराहणा ते भविस्सइ, ता घरत्थो चेव 20 साहूणं वट्टसु तो ते विउला निज्जरा भविस्सइ, जइ इच्छइ लढें, अह न इच्छइ तो तस्स अयाणगस्स य कारणे पव्वाविज्जमाणाणं इमा जयणा कीरइપૂર્વે ખ્યાલ ન હોવાથી નપુંસકને ભૂલથી દીક્ષા અપાઈ હોય ત્યારે જેવો ખ્યાલ આવે કે આ નપુંસક છે કે તેનો ત્યાગ કરવો.) આગળનું ગુરુગમથી જાણવું. આ પ્રમાણે ગાથાનો અક્ષરાર્થ કહ્યો. ૧૧/l. અવતરણિકા : (હવે પછીનો અનુવાદ ગુરુગમથી જાણી લેવો.) 25 ३९. राजद्विष्टभयेषु त्राणार्थाय नृपस्य वाऽभिगमनार्थम् । वैद्यो वा स्वयं तस्य वा प्रतितप्पिष्यति वा ग्लानम् ॥१॥ गुरोर्वाऽऽत्मनो वा ज्ञानादि गृह्णतस्तय॑ति । अचरणदेशान्निर्गच्छतः तय॑ति अवमाशिवेषु वा ॥२॥ एतेष्वागाढेषु कारणेषु तु यस्तु प्रव्राजयति । षण्डादि षोडशकं कृते तु कार्ये विवेकः ॥३॥ यः सोऽशिवादिकारणैः प्रव्राज्यते नपुंसकः स द्विविधः-ज्ञायकोऽज्ञायकश्च, ज्ञायको जानाति यथा साधूनां न कल्पते नपुंसकः प्रव्राजयितुं, अज्ञायको न जानाति, तत्र ज्ञायकः प्रज्ञाप्यते यथा न वर्त्तते तव प्रव्रज्या, 30 ज्ञानादिमार्गविराधना ते भविष्यति, तद्गृहे स्थित एव साधूनां ( अनुग्रहे) वर्तस्व ततस्ते विपुला निर्जरा . भविष्यति, यदीच्छति लष्टं, अथ नेच्छति तदा तस्याज्ञायकस्य च कारणे प्रव्राज्यमानानामियं यतना क्रियते -
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy