SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ૧૪૪ આવશ્યકનિયુક્તિ • હરિભદ્રીયવૃત્તિ • ભાષાંતર (ભાગ-૨) ___ 'वारिमझेऽवगाहित्ता, तसे पाणे विहिंसई। छाएउ महं हत्थेणं, अंतोनायं गलेरवं ॥१॥ सीसावेढेण वेढित्ता, संकिलेसेण मारए । सीसंमि जे य आहेतुं, दुहमारेण हिंसई ॥२॥ बहुजणस्स नेयारं, दीवं ताणं च पाणिणं । साहारणे गिलाणंमि, पहू किच्चं न कुवइ ॥३॥ साहू अकम्म धम्माउ जे भंसेइ उवट्ठिए । णेयाउयस्स मग्गस्स, अवगारंमि वई ॥४॥ जिणाणं णतणाणीणं, अवण्णं जो उ भासई । आयरियउवज्झाए, खिसई मंदबुद्धीए ॥५॥ तेसिमेव य णाणीणं, संमं नो पडितप्पई । पुणो पुणो अहिगरणं, उप्पाए तित्थभेयए ॥६॥ जाणं आहमिए जोए, पउंजइ पुणो पुणों । कामे वमित्ता पत्थेइ, इहान्नभविए इयें ॥७॥ भिक्खूणं बहुसुएऽहंति, जो भासइऽबहुस्सुए। तहा य अतवस्सी उ, जो तवस्सित्तिऽहं वएँ ॥८॥ जायतेएण बहुजणं, अंतोधूमेण हिंसइ । 10 अकिच्चमप्पणा काउं, कयमेएण भासँइ ॥९॥ नियडुवहिपणिहीए, पलिउंचे साइजोगजुत्ते य । बेई सव्वं मुसं संयसि, अक्खीणझंझए सयो ॥१०॥अद्धाणंमि पवेसित्ता जो, धणं हरइ पाणिणं । वीसंभित्ता उवाएणं, दारे तस्सेव लुब्भई ॥११॥ अभिक्खमकुमारेहि, कुमारेऽहंति पासइ । एवं अभयारीवि, बंभयारित्तिऽहं वएं ॥१२॥ जेणेविस्सरियं णीए, वित्ते तस्सेव लुब्भई । तप्पभाट्ठिए वावि, अंतरायं करेइ मैं ॥१३॥ 15 सेणावई पसत्थारं, भत्तारं वावि हिंसई । रहस्स वावि निगमस्स, नायगं सेट्टिमेव वी ॥१४॥ अपस्समाणो पस्सामि, अहं देवेत्ति वा वए । अवण्णेणं च देवाणं, महामोहं पकुव्वइ ॥१५॥ गाथाः पञ्चदश, आसां व्याख्या-वारिमज्झे' पाणियमज्झे अवगाहित्त 'त्ति तिव्वेण मणसा पाएण अक्कमित्ता तसे पाणे-इत्थिमाई विहिंसइ, 'से' तस्सं महामोहमुप्पाएमाणे संकिलिट्ठचित्तत्तणओ य भवसयदुहवेयणिज्जं अप्पणो महामोहं पकुव्वइ, एवं सर्वत्र क्रिया 20 वाच्या १, तथा छाएउ' ढंकिउं मुहं 'हत्थेणं'ति उवलक्खणमिदमन्नाणि य कन्नाईणि 'अंतोनदं ति हिदए सदुक्खमारसंतं 'गलेरवं' गलएण अच्चंतं रसंतं हिंसति २, 'सीसावेढेण' अल्लचंमाइणा # ત્રીસ મોહનીયસ્થાનો & थार्थ : 2ीर्थ प्रभावो . ટીકાર્ય : આ પંદર ગાથાઓની વ્યાખ્યા આ પ્રમાણે જાણવી. – (૧) જે જીવ તીવ્ર મન 25 વડે = અશુભ પરિણામથી સ્ત્રી વિગેરે ત્રસ જીવોને પાણીમાં ડુબાડીને તેની ઉપર પગ મૂકવાદ્વારા મારી નાખે છે. (તેવા જીવને મહામોહ ઉત્પન્ન થાય છે અને) મહામોહને ઉત્પન્ન કરતા તે જીવને સંક્લિષ્ટ ચિત્તને કારણે સેંકડો ભવોમાં દુઃખેથી ભોગવવા યોગ્ય ( દુ:ખોને આપનાર) એવું મહામોહ કર્મ બંધાય છે. આ “સેંકડો ભવોમાં... કર્મ બંધાય છે? વિગેરે વાક્યશેષ હવે પછી બધા સ્થાનોમાં જોડવું. (૨) તથા હાથથી મુખને બંધ કરીને, અહીં મુખ એ ઉપલક્ષણ છે તેથી “મુખે' શબ્દથી
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy