SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ * 3७१ स्थानादुच्चाल्य तस्यैव वनखण्डस्य पूर्वदिग्भागे ग्रामं संस्थाप्य राजवचोऽनुष्ठितं । 'क्षीरानं चाग्नि विना संस्करणीय'मित्यादिष्टे उत्कुरुटिकायां रविकिरणतप्तकरीषपलालाधुष्मणा संस्कृतमित्याह'परमन्न'मित्यादि (१३१-२), 'चक्कमज्झभूमीए'त्ति (१३१-५), गन्त्रीचक्रोत्थापितरेखामध्येन स हि किल नोत्पथो नापि मार्गश्च, चक्राक्रान्तरेखाद्वयमध्यस्यैव लोकरूढ्या मार्गत्वादिति भावः। 'पडिक्कमोरूढो 'त्ति (१३१-५-वृ०एडगारूढो), तदारूढो हि किलावनि पादाभ्यां स्पृशति ततश्च 5 न चरणैर्नापि यानेनेत्याराधितं भवति। 'वासदेयभंडाणं विक्कओ जाउ'त्ति (१३५-२), यावद्भाण्डं वर्षेण विक्रीयते तावदेकदिवसेन विक्रीतमिति भावः । ‘उट्टवामि'त्ति (१३५-८), उष्ट्रा इत्यर्थः । 'लक्खाविउ'त्ति (१३७-६-वृ० लक्खाए विलिंपित्ता) वैद्येन स कृकलासो लाक्षारसेनानुलिप्तो येन मदीयोदररक्तानुलिप्तोऽसाविति तस्य भ्रान्तिः समुत्पद्यते । ‘गयघयणगोलखंभे खुड्डगमग्गित्थि पइपुत्ते' इत्यत्र (गाथा ९४०) गयत्ति द्वारमाश्रित्य केचिन्न गजदृष्टान्तं व्याचक्षतेऽपि तु 10 गतगोदृष्टान्तमित्याह–'अन्ने गाविमग्गो सिलाए'त्यादि (१४०-२) अत्र च भावार्थ:तस्करैर्गावोऽपहृतास्तासां च शिलानिचयाकीर्णमार्गेण नीतत्वात्पदं नोपलभ्यते अपरस्य तु कस्यचित् स्वबुद्धिप्रकर्षादुदरावष्टम्भेनावाङ्मुखनिपतितस्योदरे गवां पदानि प्रतिबिम्बतानि तदनुसारेण मार्गमुपलभ्य निवर्त्तितास्तेन गाव इत्यस्यौत्पत्तिकी । 'उवाहणाणं भारेण उवट्ठिउ'त्ति (१४०-५), यदा ह्यसौ भण्डो देव्या निविषयः समाज्ञातस्तत उपानद्ग्रथितमालां वंशप्रान्तेऽवलम्ब्य देव्याः समीपमागतः, 15 पृष्टश्च तया-किमेषोपानन्माला ?, स प्राह-एवम्भूता निरामया तस्य राज्ञो देवी वर्त्तत इत्येवम्भूता त्वत्कीर्त्तिरितः स्थानात् त्वया निष्कासितेन मया बहुषु देशेषु नेतव्या, न चैतावदुपानद्व्यतिरेकेण तावन्तो देशाः पर्यटितुं शक्याः, ततो देव्या चिन्तितं-साम्प्रतं तावदेष एवैतज्जानाति निर्गतस्तु सर्वत्र मां. विडम्बयिष्यति तस्मादिहैव तिष्ठत्वेष इति भीतया तत्रैव धृत इति भावार्थः । 'हत्थो दूरं पसारिउ'त्ति (१४२-२), कारणिकैहि द्वयोरप्यत्यन्तसदृशं रूपं दृष्ट्वा निश्चितं-न 20 व्यन्तरिकामन्तरेणैवम्भूतं सर्वावयवैरविसंवादिरूपं कश्चिन्निवर्तयितुं क्षमो, निसर्गेण हि यत्र द्वयोः सादृश्यं भवति तत्रावश्यं कश्चिदवयवः कथञ्चिद्विसंवादी भवति, नैवमत्र तस्मादनयोरेकयाऽवश्यं व्यन्तरिकया भाव्यं, परं काचिदिति न ज्ञायतेऽतस्तत्परिज्ञानार्थं तैस्तद्भर्त्ता दूरं प्रेषितः, ते च द्वे अप्यभिहिते-तस्य पुनरप्यत्रागतस्य सतो भवत्योर्मध्ये या प्रथममासनं दास्यति तस्या एवासौ भर्तेत्यभिधाय पुनरेवाकारितः, तस्य चागच्छतो व्यन्तरिकयाऽपर्यालोचितकारित्वात् सहसा दिव्यानुभावेन 25 करमतिदूरं प्रसार्यासनं दत्तमतोऽवगतं कारणिकैरेषा व्यन्तरीति भावार्थः । एवं नायं (असद्दहतेसु) पुणोवि पट्टविऊणे'त्यादि (१४३-५), एवं ज्ञातममात्येन योऽनया पूर्वस्यां दिशि प्रेषितः स द्वेष्यो, राजादयस्तु नेदं श्रद्दधति भणन्ति च-अवश्यं द्वयोर्मध्ये एकः कश्चनापि पूर्वस्यामपि
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy