SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणिका पृष्ठ, श्लो. भ. पृष्ठ. ९. तीर्थानामवलोकने ... ४७ ८७ भजत विबुधसिंधुं ... ४६ ३२ तुल्यार्थेन त्वमैक्यं १८ ७३ भानुभूवलयप्रदक्षिण- । ३९ ३७ ते धन्या भुवने ... २१ ९८ भुक्तिः क्वापि न मुक्ति. ५१ ६४ त्वत्साक्षिकं सकल- ३५ __ ७४ भूमण्डलं लयमुपैति- ... ३९ १७ भ्रातः शान्तं प्रशान्ते ११ ६७ दष्टं प्रायो विकल- ३६ ११ देहायात्ममतानुसारि ७ ५५ माद्यत्तार्किकतांत्रिक ३० ६१ माता मृता जनयितापि ३३ य १५ धन्या एते पुमांसो- ९ ८९ यत्तीरे वसतां सता. १९ ध्यानव्यग्रं भवतु ... ११ ६५ यत्प्रीत्यर्थमनेकधा ... ३५ २ यत्सत्तया सदिदमस्ति २ १६ न चेत्ते सामर्थ्य ... १० ३१ यत्साक्षादभिधातुम- १८ ४८ न जानीषे चेतः ... २६ २२ यदध्यस्तं सर्व नजि १३ ५० नानं जीयति ... ४७ यदा देवादीनामपि. ... २६ ५३ नाभ्यस्तोधातुवादो .. ४१ यद्येता मदनेषवो ... २३ १३ नित्यानित्यपदार्थ- ... ८ ८८ यदमृतममृतानां ... ४६ २८ निष्कामा मुनयः ... १६ ८ यमाराध्याराध्यं ... ५ ७. निष्कंटकेऽपि न . ... ३७ ___८४ यस्याः सङ्गतिरुनर्ति ८० निस्सारा वसुधाधुना... ४२ ९३ यामासाद्य त्रिलोकी- ४९ ६ यावते यमकिंकरा. ... ४ २७ यावजागति चित्ते ... १६ ५ प्रज्ञावंतोऽपि केचित्. ३ ५२ रे रे वित्तमदान्धमोह. २८ ४२ बाळेयं बालभावं ... २३ २९ ब्रह्मामृतं भज ... १७ ९६ वह्निप्राकारबुद्धिं ... ५० M
SR No.005743
Book TitleShatak Chatushtay Sangraha
Original Sutra AuthorN/A
AuthorBalkrishna B Vaidya, Shankarlal J Joshi
PublisherGujarati Printing Press
Publication Year1951
Total Pages328
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy