SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षे त्विति । प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षो गुणः । अनुमितौ साध्यवति साध्यव्याप्यवैशिष्ट्यज्ञानं गुणः । एवमग्रेऽपि ज्ञेयम् । प्रमां निरूपयति-भ्रमभिन्नमिति । ननु यत्र शुक्तिरजतयोरिमे रजते इति ज्ञानं जातम्, तत्र रजतांशेऽपि प्रमा न स्यात्, तज्ज्ञानस्य भ्रमभिन्नत्वाभावादत आह-अथ वेति । तद्वद्विशेष्यकत्वे सति तत्प्रकारकं ज्ञानं प्रमेत्यर्थः । अथैवं स्मृतेरपि प्रमात्वं स्यात् । ततः किमिति चेत्, तथा I सति तत्करणस्याऽपि प्रमाणान्तरत्वं स्यादिति चेन्न । यथार्थानुभवकरणस्यैव प्रमाणत्वेन विवक्षितत्वात् । इदन्तु बोध्यम् येन सम्बन्धेन यद्वत्ता, तेन सम्बन्धेन तद्वद्विशेष्यकत्वं तेन सम्बन्धेन तत्प्रकारकत्वञ्च वाच्यम्, तेन कपालादौ संयोगादिना घटादिज्ञाने नातिव्याप्तिः । एवं सति निर्विकल्पकं प्रमा न स्यात्, तस्य सप्रकारकत्वाभावादत आह-न प्रमेति । ननु वृक्षे कपिसंयोगज्ञानं भ्रमः प्रमा च स्यादिति चेन्न 1 प्रतियोगिव्यधिकरणकपिसंयोगाभाववति संयोगज्ञानस्य भ्रमत्वाद् । न च वृक्षे कपिसंयोगाभावावच्छेदेन संयोगज्ञानं भ्रमो न स्यात्, तत्र संयोगाभावस्य प्रतियोगिसमानाधिकरणत्वादिति वाच्यम् तत्र संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात् 1 लक्ष्यस्याऽननुगमाल्लक्षणस्याऽननुगमेऽपि न क्षतिः । - 00 વિવરણ પૂર્વે જણાવ્યા મુજબ પ્રમાત્મકજ્ઞાનની પ્રત્યે ગુણ કારણ છે. ત્યાં ગુણો કયા છે ? આ પ્રમાણેની આકાંક્ષામાં પ્રત્યક્ષાદિપ્રમાના કારણભૂત તે તે ગુણોને ક્રમે કરીને જણાવે छे. - भूसभां प्रत्यक्षेत्वित्यादि ग्रंथथी. આશય સ્પષ્ટ છે કે, પ્રત્યક્ષની પ્રત્યે વિશેષણવવિશેષ્યની સાથે ઇન્દ્રિયનો જે सन्निर्ष छे, ते गुए। छे. अनुभितिमां, साध्यवत्यक्षमां थे, સાધ્યવ્યાપ્યના વૈશિષ્ટ્યનું જ્ઞાન છે, તે ગુણ छे. ગવયત્વાદ્યવચ્છિન્નગવયાદિ શક્યમાં જે સાદશ્યબુદ્ધિ છે, તે ७४ -
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy