SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ છે. આ રીતે ત્રિત્વાદિસ્વરૂપ જ બહુત્વ હોવાથી ‘આ સેનાથી આ સેના બહુતર છે.' ઇત્યાઘાકારકબહુત્વના તારતમ્યનું અવગાહન કરનારી પ્રતીતિ પણ સંગત બને છે. અન્યથા બહુત્વસંખ્યા ત્રિત્વાદિથી અતિરિક્ત માનીએ તો બહુત્વસંખ્યા ત્રિત્વાદિની જેમ એક હોવાથી બહુત્વસંખ્યાના તારતમ્યનું ભાન थ शहशे नहीं. ॥ इति सङ्ख्यानिरूपणम् ॥ ०० कारिकावली । परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥ १०९ ॥ अणु दीर्घं महस्वमिति तद्भेद ईरितः । अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥ ११०॥ सङ्ख्यातः परिमाणाच्च प्रचयादपि जायते । ? अनित्यं द्वयणुकादौ तु सङ्ख्याजन्यमुदाहृतम् ॥ १११ ॥ परिमाणं घटादौ तु परिमाणजमुच्यते । प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ॥ ११२ ॥ परिमाणं तूलकादौ, नाशस्त्वाश्रयनाशतः । मुक्तावली । परिमाणं निरूपयति- परिमाणमिति । परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः । तच्चतुर्विधम्, अणु, महद्, दीर्घं, ह्रस्वञ्चेति । तत्-परिमाणम् । 'नित्यम्' इत्यत्र परिमाणमित्यनुषज्यते। 'जायते' इत्यत्राऽपि परिमाणमित्यनुवर्तते । अनित्यमिति पूर्वेणान्वितम् । तथा चाऽनित्यपरिमाणं सङ्ख्याजन्यं, परिमाणजन्यं, प्रचयजन्यञ्चेत्यर्थः । तत्र सङ्ख्याजन्यमुदाहरति द्वयणुकादावितिद्वयणुकस्य त्रसरेणोश्च परिमाणं प्रति परमाणुपरिमाणं द्वयणुकपरिमाणं वा न कारणम्, परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वनियमात्, द्वयणुकस्याऽणुपरिमाणन्तु परमाण्वणुत्वापेक्षया नोत्कृष्टम्, ४८ -
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy