SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ वाच्यम् । कालान्तरे द्वित्वप्रत्यक्षाभावात्, अपेक्षाबुद्धिस्तदुत्पादिका तन्नाशात्तन्नाश इति कल्पनात् । अत एव तत्पुरुषीयापेक्षाबुद्धिजन्यद्वित्वादिकं तेनैव गृह्यत इति कल्प्यते । न चापेक्षाबुद्धेर्द्वित्वप्रत्यक्षे कारणत्वमस्त्विति वाच्यम् । लाघवेन द्वित्वं प्रत्येव कारणत्वस्योचितत्वात् । अतीन्द्रिये द्यणुकादावपेक्षाबुद्धिर्योगिनां, सर्गादिकालीनपरमाण्वादावीश्वरीयापेक्षाबुद्धिः, ब्रह्माण्डान्तरवर्त्तियोगिनामपेक्षाबुद्धि र्वा द्वित्वादिकारणमिति ॥१०८॥ अपेक्षाबुद्धिः केत्यत आह - अनेकैकत्वेति । अयमेकोऽयमेक इत्याकारिकेत्यर्थः । इदन्तु बोध्यम्-यत्राऽनियतैकत्वज्ञानं, तत्र त्रित्वादिभिन्ना बहुत्वसङ्ख्योत्पद्यते, यथा सेनावनादाविति कन्दलीकारः । . आचार्यास्तु त्रित्वादिकमेव बहुत्वं मन्यन्ते, तथा च त्रित्वत्वादिव्यापिका बहुत्वत्वजाति ऽतिरिच्यते । सेनावनादावुत्पन्नेऽपि त्रित्वादौ त्रित्वत्वाद्यग्रहो दोषात् । इत्थञ्चेतो बहुतरेयं सेनेति प्रतीतिरुपपद्यते बहुत्वस्य सङ्ख्यान्तरत्वे तु तत्तारतम्याभावान्नोपपद्यतेत्यवधेयम् ॥ इति सङ्ख्यानिरूपणम् ॥ .: विव२९ : वे उभप्रास संध्यान 1ि३५ए। छे - गणना... त्याहि ग्रंथथी. आशय से छे, 'भा से छे मा मे छे...' ઈત્યાદિ વ્યવહારના અસાધારણકારણને સંખ્યા કહેવાય છે. ગણનાવ્યવહારમાં સાધારણકારણ કાલ પણ હોવાથી તેમાં અતિવ્યાપ્તિનું નિવારણ કરવા અસાધારણ પદનો નિવેશ છે. वस्तुत: भूखोत ‘गणना' ५६ संध्यात्वार्थ छ. गणनाव्यवहार मेटले संध्यात्वा२प्रमात्मज्ञान, तधेतु અર્થાત્ તવિષય (તાદશજ્ઞાનવિષય) ને સંખ્યા કહેવાય છે. જેથી કાલાદિમાં અતિવ્યાપ્તિ નહીં આવે. સંખ્યાત્વજાતિમને ४३
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy