SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तदा दशक्षणा । अथ द्रव्यनाशविशिष्टं कालमपेक्ष्य विभागजविभाग: स्यात् तदैकादशक्षणा । तथा हि - अथ नवक्षणा - वनिसंयोगात् परमाणौ कर्म, ततः परमाण्वन्तरेण विभागः, तत आरम्भकसंयोगनाशः, ततो द्वयणुकनाश: १, ततः परमाणौ श्यामादिनाशः २, ततो रक्ताद्युत्पत्तिः ३, ततो द्रव्यारम्भानुगुणा क्रिया ४, ततो विभाग: ५, ततः पूर्वसंयोगनाशः ६, तत आरम्भकसंयोगः ७, ततो व्यणुकोत्पत्तिः ८, ततो रूपाद्युत्पत्तिः ९, इति नवक्षणा । . ननु श्यामादिनाशक्षणे रक्तोत्पत्तिक्षणे वा द्रव्यारम्भानुगुणा क्रियाऽस्त्विति चेन्न । अग्निसंयुक्ते परमाणौ यत् कर्म तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण च परमाणौ क्रियान्तराभावात्, कर्मवति कर्मान्तरानुत्पत्तेः। निर्गुणे द्रव्ये द्रव्यारम्भानुगुणक्रियानुपपत्तेश्च । तथाऽपि परमाणौ श्यामादिनिवृत्तिसमकालं रक्ताद्युत्पत्तिः स्यादिति चेन्न । पूर्वरूपादिध्वंसस्याऽपि रूपान्तरे हेतुत्वादिति । : विव२९ : . तत्र विभागजविभागानङ्गीकारे... त्याहि. माशय से छे है, विमाविमा मे प्रा२नो छे. (१) २९।मात्रना विभागथी सन्य ॥२९॥२९विभाग. (२) २९।।३।२९।વિભાગથી ઉત્પન્ન કાર્યાકાર્યવિભાગ. એમાં કપાલની ક્રિયાથી કપાલયનો વિભાગ, એ વિભાગથી ઘટાભકસંયોગનો નાશ, અને ત્યારબાદ એ વિભાગથી જ કર્મવલ્કપાલનો આકાશથી વિભાગ; આ વિભાગને કારણમાત્રના વિભાગથી જન્ય કારણકારણનો વિભાગ કહેવાય છે. અને હસ્તની ક્રિયાથી જન્ય, હસ્તતરુવિભાગથી જન્ય જે શરીરતરુનો વિભાગ છે તેને કારણાકારણવિભાગથી જન્ય કાર્યકાર્યનો વિભાગ કહેવાય छे. मा मे विभागमाथी प्रथम विभाग (कारणाकारणविभाग) छे तेने जियान्य मानीसे अर्थात् विभाग उ०
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy