SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ માનીએ તો તેનું (કઠિનત્વનું) ચાક્ષુષપ્રત્યક્ષ થવાનો પ્રસંગ આવશે. તેથી કઠિનત્વ સંયોગગતજાતિવિશેષ નથી. પણ સ્પર્શનિષ્ઠ જાતિવિશેષ છે - એ સ્પષ્ટ છે. યદ્યપિ આ રીતે २५शनिष्ठतिविशेष स्व३५ हिनत्वने मानी तो ‘कठिनः संयोगः' छत्याधा।२ प्रतीतिने प्रमात्म मानी शाशे नही. પરંતુ ઉકત પ્રતીતિ કઠિનસ્પર્શવદૂદ્રવ્ય પ્રતિયોગિકત્વનું સંયોગમાં અવગાહન કરતી હોવાથી તાદશ પ્રતીતિમાં પ્રમાત્વ માનવામાં કોઈ દોષ નથી. જલ તેજ અને વાયુના પરમાણુઓનો સ્પર્શ નિત્ય છે. તભિન્ન બધા સ્પર્શી અનિત્ય छ. ॥१०१-१०२-१०३-१०४॥ कारिकावली। एतेषां पाकजत्वन्तु क्षितौ नान्यत्र कुत्रचित् । तत्राऽपि परमाणौ स्यात् पाको वैशेषिके नये ॥१०५॥ मुक्तावली । एतेषां-रूपरसगन्धस्पर्शानाम् । नाऽन्यत्रेति-पृथिव्यां हि रूपरसगन्धस्पर्शपरावृत्तिरग्निसंयोगादुपलभ्यते । न हि शतधाऽपि ध्मायमाने जले रूपादिकं परिवर्त्तते, नीरे सौरभमौष्ण्यञ्चान्वयव्यतिरेकाभ्यामौपाधिकमेवेति निर्णीयते, पवनपृथिव्योः शीतस्पर्शादिवत् । तत्राऽपि-पृथिवीष्वपि, परमाणावेव रूपादीनां पाक इति वैशेषिका वदन्ति । तेषामयमाशयः-अवयविनाऽवष्टब्धेष्ववयवेषु पाको न सम्भवति, परन्तु वह्निसंयोगेनाऽवयविषु विनष्टेषु स्वतन्त्रेषु परमाणुषु . पाकः, · पुनश्च पक्कपरमाणुसंयोगात् व्यणुकादिप्रक्र मेण पुनर्महावयविपर्यन्तमुत्पत्तिः, तेजसामतिशयितवेगवशात् पूर्वव्यूहनाशो झटिति व्यूहान्तरोत्पत्तेश्चेति । __अत्र द्वयणुकादिविनाशमारभ्य कतिभिः क्षणैः पुनरुत्पत्त्या रूपादिमद् भवतीति शिष्यबुद्धिवैशद्यार्थं क्षणप्रक्रिया । २७
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy