SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ જ આ અહીં (રાત્રિસત્રકર્મસ્થળે) કરાય છે. એ મુજબ સંધ્યાદિ નિત્યકર્મોનું પણ ઉપર જણાવ્યા મુજબ આર્થવાદિક બ્રહ્મલોકાવાસિ વગેરે સ્વરૂપ ફળની કલ્પના કરાય છે. प्रभाएंगे ‘रात्रिसत्रन्यायात्कल्प्यते' या ग्रंथनो आशय छे. આ રીતે ઉપર જણાવ્યા મુજબ વિશ્વનિત્ ન્યાયથી સ્વર્ગાદિકલની કલ્પનાની અપેક્ષાએ આર્થવાદિક ફલની કલ્પનામાં લાઘવ હોવાથી નિત્યકર્મોનું પ્રત્યવાયની અનુત્પત્તિ સ્વરૂપ ફળ બીજા सोडो भाने छे. या प्रमाणे 'सन्ध्यामुपासते ये तु सततं शंसितव्रताः...' अने ‘दद्यादहरहः श्राद्धम्...' त्याहि अर्थवाहना અનુસારે નિત્યસંધ્યાદિનું બ્રહ્મલોકાદિને જ ફળ રૂપે માનવું भेजे. मुक्तावली । न च पितृप्रीतिः कथं फलं ? व्यधिकरणत्वादिति वाच्यम् । गयाश्राद्धादाविवोद्देश्यत्वसम्बन्धेनैव फलजनकत्वस्य क्वचित्कल्पनात्, अत एवोक्तं शास्त्रदर्शितं फलमनुष्ठानकर्त्तरीत्युत्सर्ग इति । पितॄणां मुक्तत्वे तु स्वस्य स्वर्गादिफलम् । यावन्नित्यनैमित्तिकानुष्ठानस्य सामान्यतः स्वर्गफलकल्पनात् । पण्डापूर्वार्थं प्रवृत्तिश्च न सम्भवति । न. हि तत् सुखं, तस्य स्वतः पुरुषार्थत्वाभावेन फलत्वाभावात् । न वा तत्साधनम् । प्रत्यवायानुत्पत्तौ कथं प्रवृत्तिरिति चेत्; इत्थम् - यथा हि नित्ये कृते प्रत्यवायाभावस्तिष्ठति, तदभावे तदभावः, एवं प्रत्यवायाभावस्य सत्त्वे दुःखप्रागभावसत्त्वं तदभावे तदभाव इति योगक्षेमसाधारणकारणताया दुःखप्रागभावं प्रत्यपि सुवचत्वात् । एवमेव प्रायश्चित्तस्याऽपि दुःखप्रागभावहेतुत्वमिति । ०० : विवरण : यद्यपि ‘दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन्' मा श्रुतिथी નિત્યશ્રાદ્ધનું ફળ ‘પિતૃપ્રીતિ'ને માની શકાશે નહીં. કારણ કે १२७
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy