SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कारिकावली । निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते । इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि ॥ १४६॥ चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेद् ! तद्धेतुः कृतिसाध्येष्टसाधनत्वमति र्भवेत् ॥ १४७॥ मुक्तावली । इच्छां निरूपयति-निर्दुःखत्व इति । इच्छा हि फलविषयिणी उपायविषयिणी च । फलन्तु सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । अत एव पुरुषार्थः सम्भवति, यज्ज्ञातं सत् स्ववृत्तितयेष्यते स पुरुषार्थ इति तल्लक्षणात् । इतरेच्छानधीनेच्छाविषयत्वं फलितोऽर्थः । उपायेच्छां प्रतीष्टसाधनताज्ञानं कारणम् ॥१४६॥ चिकीर्षेति । कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयिणीच्छा चिकीर्षा । पाकं कृत्या साधयामीति तदनुभवात् । चिकीर्षां प्रति कृतिसाध्यताज्ञानमिष्टसाधनताज्ञानञ्च कारणम् । तद्धेतुरिति अत एव वृष्ट्यादौ कृतिसाध्यताज्ञानाभावान्न चिकीर्षा ॥ १४७॥ - 00 : विवरण : ईच्छानुं निइयए। अरे छे - रिझावलीमा निर्दुःखत्वे. ઇત્યાદિ ગ્રંથથી આશય સ્પષ્ટ છે કે ફલેચ્છા અને ઉપાયેચ્છાના ભેદથી ઇચ્છા બે પ્રકારની છે. સુખ અને દુઃખાભાવ આ બે ફલ છે. દ્વિવિધ ઇચ્છામાં જે ફલેચ્છા છે તેની પ્રત્યે ફલજ્ઞાન કારણ છે. તેથી જ અર્થાત્ ફલેચ્છાની પ્રત્યે ફલજ્ઞાન કારણ હોવાથી તાદૃશ સુખાદિ સ્વરૂપ ફલને પુરુષાર્થ કહેવાય છે. ‘‘જે વસ્તુ જ્ઞાનનો વિષય બન્યા પછી ‘એ મને મળે' એવી ઇચ્છાનો વિષય બને છે.'' તેને પુરુષાર્થ કહેવાય ११०
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy