SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ સપ્રતિપક્ષનું આĂધનસંયોગ સ્વરૂપો પાધિના કારણે ઉત્થાપન થાય છે. આથી જ ઉપાધિનું દૂષકતાબીજ, સપ્રતિપક્ષોત્થાપકત્વ સ્વરૂપ હોવાથી કવચિત્ સાધનવ્યાપક. ५१ Bilu भने छ. ६... करका पृथिवी कठिनसंयोगवत्त्वाद्'' मही अनुशीतस्पर्शवत्व स्व३५ Bाधि, साधनव्या५ छे. ४॥२९॥ 3 ‘करका पृथिवीत्वाभाववती अनुष्णाशीतस्पशेहितत्वाद्' मा प्रमाणे सत्प्रतिपक्षन ઉત્થાપકત્વ અનુષ્ણાશીતસ્પર્શવત્વમાં છે. અને તે સાધનનું व्या५ छे. या५ ‘करका पृथिवी कठिनसंयोगवत्त्वाद्' मही કરકામાં તાદશ હેતુ ન હોવાથી સ્વરૂપાસિદ્ધિ જ છે. અહીં ઉપાધિ માનવાની આવશ્યકતા નથી. પરંતુ સર્વત્ર ઉપાધિ સ્થળે વ્યભિચારાદિ અન્ય દોષો પણ હોય છે. તેથી અહીં પણ પક્ષાવૃત્તિસાધ્યવ્યાપક ઉપાધિ છે. અર્થાત્ કેચિસ્તુકારના મતે ‘पक्षावृत्तित्वे सति साध्यव्यापकत्वमुपाधिः' मा सक्षए। छे... त्या स्पष्ट छ. ॥ इत्युपाधिनिरूपणम् ॥ कारिकावली । . शब्दोपमानयो नैव पृथक्प्रामाण्यमिष्यते ॥१४०॥ अनुमानगतार्थत्वादिति वैशेषिकं मतम् ।। तन्न सम्यग् विना व्याप्तिबोधं शाब्दादिबोधतः ॥१४१॥ मुक्तावली । __शब्दोपमानयोरिति । वैशेषिकाणां मते प्रत्यक्षमनुमानञ्च प्रमाणम्, शब्दोपमानयोस्त्वनुमानविधयैव प्रामाण्यम् । तथा हि दण्डेन गामानयेत्यादिलौकिकपदानि यजेतेत्यादिवैदिकपदानि वा तात्पर्यविषयस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बत्वाद्, घटमानयेति पदकदम्बवत् । यद्वैते पदार्था मिथः संसर्गवन्तः, योग्यतादिमत्पदोपस्थापितत्वात् तादृशपदार्थवत् । दृष्टान्तेऽपि दृष्टान्तान्तरेण साध्यसिद्धिरिति । एवं गवयव्यक्तिप्रत्यक्षानन्तरं गवयपदं गव ८८
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy