SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मुक्तावली । . तत्र जातावेव शक्तिग्रहः, न तु व्यक्तौ व्यभिचारात्; आनन्त्याच्च । व्यक्तिं विना जातिभानस्याऽसम्भवाद् व्यक्तरंपि भानमिति केचित् । तन्न । शक्तिं विना व्यक्तिभानानुपपत्तेः । न च व्यक्ती लक्षणा; अनुपपत्तिप्रतिसंधानं विनाऽपि व्यक्तिबोधात् । न च व्यक्तिशक्तावानन्त्यम्, सकलव्यक्तावेकस्या एव शक्तेः स्वीकारात् । न चाऽननुगमः, गोत्वादेरेवाऽनुगमकत्वात् । किञ्च गौः शक्येति शक्तिग्रहो यदि, तदा व्यक्तौ शक्तिः । यदि तु गोत्वं शक्यमिति शक्तिग्रहः, तदा गोत्वप्रकारकपदार्थस्मरणं शाब्दबोधश्च न स्यात्, समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थस्मरणं शाब्दबोधं प्रति च हेतुत्वात् । किञ्च गोत्वे यदि शक्तिः तदा गोत्वत्वं शक्यतावच्छेदकं वाच्यम्, गोत्वत्वं तु गवेतरासमवेतत्वे सति सकलगोसमवेतत्वम् । तथा च गोव्यक्तीनां शक्यतावच्छेदकेऽनुप्रवेशात् तवैव गौरवम् । तस्मात् तत्तजात्याकृतिविशिष्टतत्तद्व्यक्तिबोधानुपपत्त्या कल्प्यमाना शक्ति र्जात्याकृतिविशिष्टव्यक्तावेव विश्राम्यतीति । ॥ इति जातिशक्तिवादः ॥ ०० : विव२९ : ઘટાદિપદોની શક્તિ ઘટત્વાદિજાતિવિશિષ્ટમાં છે આ પ્રમાણેના સ્વસિદ્ધાન્તનું વ્યવસ્થાપન કરવા પરમતને જણાવવા पूर्व तेना न२।२५। भाटे हे छे...तत्र जातावेव ... त्यादि - આશય એ છે કે જાતિવિશિષ્ટ વ્યક્તિમાં શક્તિ માનવાની અપેક્ષાએ જાતિમાં શક્તિ માનવામાં લાઘવ છે. તેથી જાતિમાં પદશક્તિને માન્યા પછી જાતિસ્વરૂપ વિશેષણમાં જેની શકિત ક્ષીણ થઈ છે એવા પદની તવિશિષ્ટમાં શક્તિ માનવાનું શક્ય નથી. તેથી જાતિમાં જ શક્તિ છે, વ્યક્તિમાં નહીં. અન્યથા જાતિવિશિષ્ટ યત્કિંચિત્ વ્યક્તિમાં શક્તિ માનીએ તો ઘટાદિપદથી ઘટસામાન્યવિષયક જે શાબ્દબોધ થાય છે ત્યાં તદુ ८६
SR No.005699
Book TitleKarikavali Muktavali Vivaran Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages156
LanguageGujarat
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy