SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ कारिकावली । आसत्तिर्योग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते ॥ ८२ ॥ कारणं सन्निधानन्तु पदस्याऽऽसत्तिरुच्यते । मुक्तावली । आसत्तिरित्यादि-आसत्तिज्ञानं, योग्यताज्ञानं, आकाङ्क्षाज्ञानं, तात्पर्यज्ञानञ्च शाब्दबोधे कारणम् । तत्राऽऽसत्तिपदार्थमाह- सन्निधानं त्विति । अन्वयप्रतियोग्यनुयोगिपदयोरव्यवधानमासत्तिः । तज्ज्ञानं शाब्दबोधे कारणम्, क्वचिद् व्यवहितेऽप्यव्यवधानभ्रमाच्छाब्दबोधादिति केचित् । वस्तुतस्तु अव्यवधानज्ञानस्याऽनपेक्षितत्वाद् यत्पदार्थस्य यत्पदार्थेनाऽन्वयोऽपेक्षितस्तयोरव्यवधानेनोपस्थितिः शाब्दबोधे कारणम् । तेन गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादौ न शाब्दबोधः । (तात्पर्यगर्भा चाऽऽसत्तिः । ) नीलो घटो द्रव्यं पट इत्यादावासत्तिभ्रमाच्छाब्दबोधः । आसत्तिभ्रमात् शाब्दभ्रमाभावेऽपि न क्षतिः । ननु यत्र च्छत्री कुण्डली वासस्वी देवदत्त इत्युक्तं, तत्रोत्तरपदस्मरणेन पूर्वपदस्मरणस्य नाशादव्यवधानेन तत्तत्पदस्मरणासम्भव इति चेन्न । प्रत्येकपदानुभवजन्यसंस्कारैश्चरमस्य तावत्पदविषयकस्मरणस्याऽव्यवधानेनोत्पत्तेः । नानासन्निकर्षैरेकप्रत्यक्षस्येवं नानासंस्कारैरेकस्मरणोत्पत्तेरपि सम्भवात् । तावत्पदसंस्कारसहितचरमवर्णज्ञानस्योद्बोधकत्वात् । कथमन्यथा नानावर्णैरेकस्मरणम् । परन्तु तावत्पदार्थानां स्मरणादेकदैव खले कपोतन्यायात् तावत्पदार्थानां क्रियाकर्मभावेनान्वयबोधरूपः शाब्दबोधो भवतीति केचित् । 1 वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत् पतन्ति । तथैव सर्वे युगपत्पदार्थाः, परस्परेणाऽन्वयिनो भवन्ति ॥ अपरे तु “यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनाऽन्वितः स्वार्थ पदैरेवाऽवगम्यते ॥” तथा च खण्डवाक्यार्थबोधानन्तरं तथैव पदार्थ 1 १२२
SR No.005699
Book TitleKarikavali Muktavali Vivaran Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages156
LanguageGujarat
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy