SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ કારિકાવલી-મુક્તાવલી-વિવરણ્ય માણ્ડલ્યાન્તઃમાતિ પરમમહત્પરિમાણુ આત્માનું પણ લઇ શકાય છે. કારણ કે આત્માનું પરમમહંત્પરિમાણુ આત્મ માનસ પ્રત્યક્ષાત્મક જ્ઞાનથી અતિરિક્ત કોઈનુ પણ કારણ નથી. कारिकावली | પર अन्यथासिदिधशून्यस्य नियता पूर्ववर्तिता । कारणत्वं भवेत् तस्य त्रैविध्यं परिकीर्तितम् ॥ १६ ॥ समवायिकारणत्वं ज्ञेयमथाऽप्यसमवायि हेतुत्वम् । एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् ॥ १७॥ यत्समवेतं कार्यं भवति ज्ञेयं तु समवायिजनकं तत् । तत्रासन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ||१८|| 'मुक्तावली । ननु कारणत्व किमत आह - अन्यथासिद्धीति । तस्य कारणत्व-स्य ।। १६-१७ ॥ S तत्रेति । समवायिकारणे प्रत्यासन्न कारण द्वितीयमसमवायि-कारणमित्यर्थः । अत्र यद्यपि तुरीतन्तुसंयोगे पढ़ाऽसमवायिकारणत्व स्यात्, वेगादीनामभिघाताद्यसमवायिकारणत्वं स्यात्, एवं ज्ञानादीना - मपीच्छाद्यसमवायिकारणत्वं स्यात्, तथाऽपि पटाऽसमवायि-कारणलक्षणे. तुरीतन्तु संयोगभिन्नत्व देयम् । तुरीतन्तुसंयोगस्तु तुरीपटसंयोग प्रत्यसमवायिकारणं भवत्येव । एवं वेगादिकमपि वेगस्पा- द्यसमवायिकारणं. भवत्येवेति तत्तत्कार्यासमवायिकारणलक्षणे तत्तद्भिन्नत्व देयम् । 'आत्म विशेष गुणानां तु कुत्राऽप्यसमवायिकारणत्वं नाऽस्ति, तेन तद्भिन्नत्व सामान्यलक्षणे देयमेव । अत्र समवायिकारणे प्रत्यासन्नं द्विविध, कार्ये कार्थप्रत्यासत्त्या, कारणैकार्थप्रत्यासत्त्या च । आद्यं यथा - घटादिक प्रति कपालसंयोगादिकमसमवायिकारणम् । तत्र कार्येण घटेन सह. कारणस्य कपालसंयोगस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति । द्वितीय* यथा - घटरूपं प्रति कपालरूपमसमवायिकारणम् । स्वगतरूपादिक"
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy