SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ પ્રત્યક્ષ નિરૂપણ कारिकावली प्रत्यक्षमप्यनुमितिस्तथोपमिति शब्दजे । घाणजादिप्रभेदेन प्रत्यक्षं षड्विघं मतम् ॥५२॥ घ्राणस्य गोचरो गन्धो गन्धत्वादिपि स्मृतः । तथा रसो रसज्ञाया स्तथा शब्दोऽपि च श्रुतेः ॥५३॥ उदभूतरूपं नयनस्य गोचरो द्रव्याणि तदन्ति पृथक्त्वसङ्ख्ये । विभागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाणयुक्तम् ॥५४॥ क्रियां जाति योग्यवृत्तिं समवायश्च तादृशम् । गृहणाति चक्षुः सम्बन्धादालोकोदभूतरूपयोः ॥५५॥ मुकावली। जन्यप्रत्यक्ष विभजते-घ्राणजादीति । घ्राणज', रासन, चाक्षुष', स्पार्शन', श्रौत्र, मानसमिति षविध प्रत्यक्षम् । न चेश्वरप्रत्यक्षस्याऽविभ जनान्यूनत्व, जन्यप्रत्यक्षस्यैव निरूपणीयत्वात् उक्तसूत्रानसारात् ॥५२॥ . गोचर इति । ग्राह्य इत्यर्थः । गन्धत्वादिरित्यादिपदात् सुरभित्वादिपरिग्रहः । गन्धस्य प्रत्यक्षत्वात् तद्वृत्तिजातिरपि प्रत्यक्षा । गन्धाश्रयग्रहणे तु घ्राणस्याऽसामर्थ्यमिति बोध्यम् । तथा रस इति । रसत्वादिसहित इत्यर्थः । तथा शब्दोऽपि - शब्दत्वादिसहितः । गन्धो रसश्चोदभूतो बोध्यः ॥५३॥ .. उद्भूतरूपमिति । ग्रीष्मो मादानुभूत रूपमिति न तत्प्रत्यक्षम् । तद्वन्ति – उद्भूतरूपवन्ति । योग्येति । पृथक्त्वादिकमपि योग्यव्यक्ति-. वृत्तितया बोध्यम् । तादृश-योग्यव्यक्तिवृत्तिम् । चक्षुर्योग्यत्वमेव कथ' ? तदाह-गृहणातीति । आलोकसंयोग उद्भूतरूपश्च चाक्षुषप्रत्यक्षे कारणम् । तत्र द्रव्यचाक्षुष' प्रति तयोः समवायसम्बन्धेन कारणत्वम् , द्रव्यसमवेतरूपादिप्रत्यक्षे स्वाश्रयसमवायसम्बन्धेन, द्रव्यसमवेतसमवेतस्य रूपत्वादेः प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेनेति ॥५४-५५|| .
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy