SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ આનિરૂપણ ૧૩ एतेन प्रकृतिः कर्त्री, पुरुषस्तु पुष्करपलाशवन्निर्लेपः किन्तु चेतनः; कार्यकारणयोरभेदात् कार्यनाशे सति कार्यरूपतया तन्नाशोऽपि न स्यादि त्यकारणत्वं तस्य, बुद्धिगतचैतन्याभिमानान्यथानुपपत्या तत्कल्पनम् ¿ बुधिश्च प्रकृतेः परिणामः । सैव महत्तत्वमन्तःकरणमित्युच्यते, तत्सत्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गों तस्या एवेन्द्रियप्रणालिकया परिणतिज्ञानरूपा घटादिना सम्बन्धः पुरुषे कर्तृत्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात्, ममेद ं कर्त्तव्यमिति मदंशः पुरुषोपरागो बुदुद्धेः स्वच्छतया तत्प्रतिबिम्बादतात्त्विकः दर्पणस्येव मुखोपरागः, इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणतिभेदस्तात्त्विकः, निःश्वासाभिहतदर्पणस्येव मलिनिमा, कर्त्तव्यमिति व्यापारांशः, तेनांशत्रयक्ती बुद्धिः, तत्परिणामेन - ज्ञानेन पुरुषस्याsतात्त्विकः सम्बन्धः, दर्पणच मलिनिम्नेव मुखस्योपलधिरुच्यते । ज्ञानवत् सुखदुःखेच्छाद्वेषधर्माधर्मा अपि बुद्धेरेब कृतिसामानाधिकरण्येन प्रतीतेः । न च बुद्धिश्चेतना परिणामित्वादिति मतमपास्तम् । — कृत्यदृष्टभोगानामिव चैतन्यस्याऽपि सामानाधिकरण्यप्रतीतेः तद्भिन्ने मानाभावाच्च । चेतनोह करोमीति प्रतीतिश्चैतन्यांशे भ्रमइति चेत्, कृत्यशेऽपि किं नेष्यते ? अन्यथा बुद्धेर्नित्यत्वे मोक्षाभावः, अनित्यत्वे तत्पूर्वमसंसारापत्तिः । नन्वचेतनाया प्रकृतेः कार्यत्वाद् बुद्धेरचेतनत्वम् कार्यकारणयोस्तादात्म्यादिति चेन्न । असिद्धेः कतु र्जन्यत्वे मानाभावात् । वीतरागजन्मादर्शनादनादित्वम्, अनादेशासम्भवान्नित्यत्वम्, तत् किं प्रकृत्यादिकल्पनेन ? नच “प्रकृतेः क्रियमाणानि गुंणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते " | ( भगवद् गीता ) ॥ इत्यनेन विरोध इति वाच्यम् । प्रकृतेः - अदृष्टस्य गुणैः - 'अदृष्टजन्यरिच्छादिभिः कर्त्ताहमिति - कर्त्ताऽहमेवेत्यस्य तदर्थत्वात्, " तत्रैव' सति कर्त्तारमात्मानं केवलं तु यः” (भगवद्गीता ) इत्यादि वता भगवता प्रकटीकृतोऽयमुपरिष्टादाशय इति सङ्क्षेपः ॥ આશય એ છે કે પૂર્વ જણાવ્યા મુજબ આત્મા કે પરમાત્મા જ્ઞાનસ્વરૂપ નથી પરંતુ જ્ઞાનવાત્ છે તેથી અર્થાન્દ્ આત્મામાં જ્ઞાનવત્ત્વ સિદ્ધ થવાથી તેમ જ આગળ જઈ ને કહેવામાં આવતી યુક્તિથી જે
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy