SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ કારિકાવલી-મુક્તાવલી-વિવરણ એ ગુણ નથી, આકાશમાં શરીર અને વિષયના અભાવ હાવાથી इन्द्रियनु निश्रेछे - इन्द्रियन्तु धत्याहि आमश साधवथ એક જ સિદ્ધ થાય છે. તેથી પુરૂષભેદથી શ્રવણેન્દ્રિયના પિ ભેદ સિદ્ધ નહીં થાય. પરન્તુ પ્રત્યેક પુરુષની કણ શખ્ખુલી (કવિવર ) ભિન્ન ભિન્ન હાવાથી તાદશ ઉપાધિભેદથી શ્રવણેન્દ્રિય પણ ભિન્ન ભિન્ન મનાય છે. t ॥ इत्याकाशनिरूपणम् ।। कारिकावली जन्यानां जनकः कालो जगतामश्रयो मतः ॥४५॥ परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः । मुक्तावली । काल' निरूपयति-— जन्यानामिति । तत्र प्रमाण दर्शयितुमाहजगतामाश्रय इति । तथाहि - इदानीं घट इत्यादिप्रतीतिः सूर्यपरिस्पन्दादिक' यदा विषयीकरोति तदा सूर्यपरिस्पन्दादिना घटादेः सम्बन्धो वाच्यः । स च सम्बन्धः संयोगादि र्न सम्भवतीति काल एव सम्बन्धघटकः कल्प्यते । इत्थञ्च तस्याश्रयत्वमेव सम्यक् ||४५|| - प्रमाणान्तरं दर्शयति- परापरत्वेति । परापरत्वादिबुवेरसाधारण निमित्त काल एव परत्वापरत्वयोरसमवायिकारणसंयोगाश्रयो लाघवादति-रिक्तः कालः कल्प्यत इति भावः । नन्वेकस्य कालस्य सिद्धौ क्षणदिन- मास वर्षादिसमयभेदो न स्यादित्यत आह-क्षणादिः स्यादुपाधित इति । कालस्त्वेको ऽप्युपाधिभेदात् क्षणादि - व्यवहारविषयः । उपाधिस्तु, स्वजन्यविभागप्रागभावावच्छिन्नं कर्म, पूर्वसंयोगावच्छिन्न विभागो वा, पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावो वा उत्तर संयोगावच्छिन्न कर्म वा । न चोत्तरस योगानन्तरं क्षणव्यवहारों न स्यादिति वाच्यम् । कर्मान्तरस्यापि सत्त्वादिति । महाप्रलये क्षणादिव्यवहारो यद्यस्ति तदा ध्वंसेनैवोपपादनीय इति । दिनादिव्यवहारस्तु तत्तत्क्षणकूटैरिति । इति १. कालप्रन्थः ॥
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy