SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ તેજોનિરૂપણ ૧૦૫ www દ્વવત્વના પ્રતિરીધ થાય છે. તેથી તેમાં થતી કઠિનત્વની પ્રતીતિ अभारंभ छे. - इति जलनिरूपणम् - कारिकावली उष्णः स्पर्शस्तेजस्तु स्याद्रूपं शुक्लभास्वरम् । नैमित्तिकं द्रवत्वन्तु नित्यतादि च पूर्ववत् ॥४१॥ तेजो निरूपयति-उष्ण इति । उष्णत्व स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिद्धः । इत्थञ्च जन्येोष्णस्पर्शसमवायिकारणतावच्छेदकं तेजस्व जातिविशेषः, तस्य परमाणुवृत्तित्व' जलत्वस्येवानुसन्धेयम् । न चोपणस्पशेवत्त्व' चन्द्रकिरणादावव्याप्तमिति वाच्यम् । तत्राप्युष्णस्पर्शस्य सत्त्वात् । किन्तु तदन्तःपातिलस्पर्शेनाऽभिभवादग्रहः । एवं रत्नकिरणादौ च पार्थिवस्पर्धेनाभिभवात् चक्षुरादौ चाऽनुद्भूतत्वादग्रहः । रूपमित्यादि - वैश्वानरे मरकतकिरणादौ च पार्थिवरूपेणाभिभवान् शुक्लरूपाग्रहः । अथ तद्रूपाग्रहे धर्मिणोऽपि चाक्षुषत्व' न स्यादिति चेन्न । अन्यदीयरूपेणैव धर्मिणो ग्रहसम्भवात् शखस्येव पित्तपतिना । वहूनेस्तु शुक्लं रूपं नाभिभूतम्, किन्तु तदीयं शुक्लत्थमभिभूतमित्यन्यं । नैमित्तिकमिति - सुवर्णादिरूपे तेजसि तत्सत्त्वात् । न च नैमित्तिकद्रवत्ववत्त्वं दहनादावव्याप्तं घृतादावतिव्याप्तवेति वाच्यम् । पृथिव्यवृत्ति नैमित्तिकद्रवत्वद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वस्य विवक्षितत्वात् । पूर्ववदिति जलस्येवेत्यर्थः । तथाहि तद् द्विविध' नित्यमनित्यञ्च नित्यं परमाणुरूपं, तदन्यदनित्यमवयव च । .. dve त्रिधा शरीरेन्द्रियविषयभेदात् । शरीरमयोनिजमेव, तच्च सूर्यलोकादौ प्रसिद्धम् ॥४१॥ , 9 कारिकावली इन्द्रियं नयनं वह्निनः स्वर्णादिर्विषयो मतः । मुक्तावली ' अत्र यो विशेषस्तमाह - इन्द्रियमिति । ननु चक्षुपस्तैजसत्वे किं मानमिति चेत्, चक्षुस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूप -
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy