SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ८२ | જૈન દષ્ટિએ તિદિન અને પરાધન-સંગ્રહવિભાગ " शासनजयपताका" नाम्ना निन्धनिबन्धेन प्रसारितमसन्मतं सम्यक निराकृत्य "अर्हत्तिथिभास्करे" प्रतिष्ठापितं क्षीणवृद्धपर्वतिथिसम्बन्धिनिर्णयं वयं सम्भूय सुविमर्शेन समनुमन्यामहे ९९. ह. श्रीमहादेवमिश्रः (अध्यक्ष साङ्गवेद-विद्यालय, सांड़ी, रुद्रनगर, बस्ती) १००. ह. श्रीयदुनाथत्रिपाठी व्याकरणाचार्यः (प्रधानपण्डितअठदमां स्टेट, बस्ती ) १०१. ह० श्री० अनन्तप्रसादपाण्डेयः व्याकरणाचार्यः (प्रधानाध्यापक, मङ्गलसंस्कृतपाठशाला, गौरी, बाँसी, बस्ती) १०२. ह. श्रीजगन्नाथशुक्लः व्याकरणाचार्यः (प्रधानाध्यापक, संस्कृतपाठशाला, धानी, गोरखपुर ) . १०३. श्रीदुर्गादत्तश्चतुर्वेदी व्याकरणाचार्यः ( प्रधानपण्डित, बाँसी, राज्यविद्यालय, बस्ती ) ___ काश्याः सुप्रतिष्ठितविद्वद्भिः पञ्चाङ्गप्रतिपादितस्तत्तत्तिथिप्रवेशादिकालोऽतत्परतया धर्मशास्त्रेणापि नान्यथाकतुं शङ्कय इत्येतत्सिद्धान्ताश्रयणेन पर्वतिथिक्षयवृद्धिविषये " अर्हत्तिथिभास्करे" या व्यवस्था कृता वर्तते तस्या एव शास्त्रीयतामाईतप्रजोपादेयताश्च वयं समर्थयामः१०४. ह० ब्र० श्रीशङ्करानन्दः वेदान्ताचार्यः मीमांसाभूषणम् विद्यावाचस्पतिः काशी । १०५. ह०७० श्रीगोपालानन्दः न्यायवैशेषिकशास्त्राचार्यः काव्यव्याकरणवेदान्ततीर्थः वेदान्तशास्त्री, काशी। १०६. ह. स्वामी श्रीयोगेन्द्रानन्दः पञ्चनदीयशास्त्री, वेदान्तशास्त्री, काशी । १०७. ह. श्रीत्रिनाथशर्मा साहित्यशास्त्राचार्यः (प्रधानाध्यापक-साहित्यविभाग, मुमुक्षुभवन, काशी) . १०८. ह० श्रीशिवेश्वरझाशर्मा न्यायवैशेषिकशास्त्राचार्यः काशी। १०९. ह० श्रीहरिशङ्करमिश्रशास्त्री संस्कृतभाषामहाध्यापकः काशी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005673
Book TitleTithidin ane Parvaradhan tatha Arhattithibhaskar
Original Sutra AuthorN/A
AuthorJain Pravachan Pracharak Trust
PublisherJain Pravachan Pracharak Trust
Publication Year1977
Total Pages552
LanguageGujarati, Hindi, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy