SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ गुजगतमा ऐतिहासिक लेख अक्षरान्तर पहेलुं पतरूं १ स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेन्दुकलया कमलं __कृतं । (॥ ) भूपोभवद्गृहदुर[ :* ] स्थल२ राजमानश्रीकौस्तुभायतकरैरुपगूढकण्ठः सत्यान्वितो विपुलचक्रविनिर्जितारिच. क्रोप्यकृष्णचरितो ३ भुवि कृष्णराजः [ ॥* ] पक्षच्छेदनभया”( श्रि )ताखिलमहाभूभृक्( त् )कुल भ्राजिताद्दुर्लध्यादपरैरनेकविमलभ्राजिष्णु४ रत्नान्वितात् यश्चालुक्यकुलादनूनविवु ( बु )धत्राताश्रयो वारि लक्ष्मीन् ( म् ). मन्दरवत्सलीलमचिरादाकृ५ ष्टवां( न )वल्लभः [*] तस्याभूतनयः प्रतापविसरैराक्रान्तदिङ्मंद( ड )लवंडा [* ] शो[ :* ] सदृशोप्य चंडकरताप६ हादितक्ष्मातल: धोरो धैर्यधनो विपक्षवनितावकावु( बु )जश्रीहरो हारीकृत्य यशो यदीयमनि७ शं दिङ्नायिकाभि( र * )द्धृतं [॥* ] ज्येष्ठोल( लं) घनजातयाप्यमलया लक्ष्म्या समेतोपि सन्यो भूनिर्मलमंड८ लखि( स्थि )तियुतो दोषाकरो न कचित्कर्णाध[ :* ]स्थित दानसंततिभृतो यस्यान्यदानाधिकं दानं वी९ क्ष्य सुलज्जिता इव दिशां प्रान्ते स्थिता दिग्गजाः [॥• ] अन्यैर्ण( न ) जातु विजितुं[ तं गुरुशक्तिसारमाका१० न्तभूतलमनन्यसमानमानं येनेह व[ ब ]द्धम[ व* ]लोक्य चिराय गंगं दुरं' स्वनिग्रहभिये११ व कलिः प्रयातः [॥* ] हेलोस्वीकृतगौडराज्यकमलामत्तं प्रवेश्याचिरादुर्मा गम्मरुम तरनारे 'मापन (१५३ शन अधूरी छडी हीया २ मी. वाचन, पौरो' पाय छे. परंतु प्रति ति विशे, प्रथम ५६ यास पणे 'धो 2-1 शत . म्युरना हनपत्रमा પાંચમી પંક્તિમાં છે તેમ–વળી, પંક્તિ ૩૯ માંના ત્રાય ના જૈ સાથે સરખાવે અને જરા જુદા પડતા જ ના पौ (५.४४)नी साथै ५५ समाव। 3 भी. वेपन ' गाङ्ग पूरम् बाय छे. न्यारे. 3. न्यु २ नानपत्र માં TFપૂર વાંચે છે, પરંતુ બને દાનપત્રની પ્રતિકૃતિઓ સ્પષ્ટ રીતે ત્રમ્ વાંચે છે. ડો. ખુલ્હારના દાનપત્રમાં TXના છેલ્લા અનુસ્વારનો લોપ થયેલ છે. આ દાનપત્રમાં બીજા ઉપર એક મીડું તથા બીજી મીડું . પછી છે. તેમ જ લખાણની ઉપલી પંકિતમાં પણ છે. આ બન્નેમાંનું એક કદાચ અનુસ્વાર માટેની નિશાની હેય. ४. युनाहानमा माया पटसा एकत्रात्मावहेन । २३ ते मने पल्लव शलनी सिने वाले याबिन बनाने लगे. www.jainelibrary.org Jain Education International For Personal & Private Use Only
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy