SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ १४३ भीमदेव २ जानुं दानपत्र १२ दितसंवत्सरशतेषु द्वादशसु सप्ताशीत्युत्तरेषु आषाढमासीयशुक्लाष्टम्यां शुक्रबारे____ऽत्रांकतोऽपि सं१३ वत् १२८७ वर्षे आषाढशुदि ८ शुक्रेऽस्यां संवत्सरमासपक्षवारपूर्विकायां तिथा बोह श्रीमदणहिल१४ पाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां विचिंत्य नलिनीदलगतजल१५ लवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुष्मिकं फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभि१६ वृद्धये देवाउग्राम- स्वसीमापर्यंत सवृक्षमालाकुलकाष्ठतृणोदकोपेत साहिरण्य भागभो१७ गसदंडो दशापराधसादायसमेतो नवनिधानसहित पूर्वप्रदत्तदेवदायब्रह्म___ दायवर्ज तथा ... .... .... १८ मानपत्रकु ... .... तिपत्रभराप्रति द्र १ दाणीयां पलश तथा मूलमं. डिल्यां ... का .... प्रति द्र १ तथा १९ मूलगंडी .... प्रति द्र १ भाट्टयकं प्रति द्र० ॥ दाणीयां पत्रशतं० ॥ . उष्ट्रभरा प्रतिद्र १ दाणीयां पत्र२० शत १ मूली .... भरा प्रति द्र १ दाणीयां पत्रशत १ जलदभरा प्रति द्र १ दाणीयां पत्रशत १ एवमेत२१ त् सलखणपुरे सोलुं० राणा० आनाऊ लूणापसाकेन कारितभी आनलेश्वर देव श्रीसलखणेश्वरदे२२ वयोर्नित्यनैमित्तिकादिपूजार्थ तथा सत्रागारे ब्राह्मणानां भोजनार्थ च मंडल्यां श्रीमूलेश्वरदेवम२३ ठेत्यस्थानपतिवेदगर्भाशये शासनोदकपूर्वमस्माभिः प्रदत्तं ॥ ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां २४ हांसलपुरग्रामसीमायां सीमा । दक्षिणस्यां फीचडीग्रामपोद्र गृहाणां सानिधो संतिष्टमानग्राम२५ स्यास्य सीमायां तथाहानीयाणीग्रामसीमायां च सीमा ॥ पश्चिमायां मेढेराग्राम सीमायां सीमा । २६ उत्तरस्यां सूरयजनामसांपावाडाग्रामयोः सीभायां सीमा ॥ एवममीभिराघाट रुपलक्षितं ग्रा पं. १५ वांया माकलय. पं. ११ देवाऊ संशयवाणु. पाया पर्यतः; काष्ठ; मे दको सूसी नामा पं. १७ बांया पदंदा सहितः ५. २४ पाया संतिष्ठमान. For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy