SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १२४ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ओं ॥ वंदे सरस्वती देवीं याति यार्का व ]मानस । नी[ यमा ]ना [ निजेने ] व [ यानमा नस[ व ] सिन[ ।।] ११ यः [क्ष ]तिमा[नण्य रु[ णः प्रकोपे शांतोपि दीप्त ]: स्मरनिग्रहाय । निमीलिता)[ पि सम प्रदर्शी स वः शिवायास्तु शि२ [वात नूजः ॥ २ अणहिलपुरमस्ति स्वस्तिपात्रं प्रजा[ नाम ]जरजिर[ घुतुल्यै ]: पा[ल्य मानं चु लुक्यैः] । [चिरम ]लिरमणीनां यत्र वक्त्रे ] दु [ मंदी ] कृत इव[ सि ]तपक्षप्रक्षयेप्यंधकारः ॥ २ तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसून३ विशदयशाः । दानविनिर्जितकल्पद्रुमपंडश्चंडपः समभूत् ॥? चंडप्र[सा ]दसं [ज्ञ]: स्वकुल[प्रासादहेमदंडोऽस्य । प्रसर की पूर्तिपताकः पुण्यविपाकेन सूनुरभूत् ॥ ५ आत्मगुणैः किरणैरिव सोमो रोभोद्गनं सतां कु-॥ ४ वन् । उदगादगाधमध्याहुग्धोदधिबांधवात्तस्मात् ॥६ एतस्मादजनि जिनाधि[ना]थभक्तिं बिभ्राणः स्वमनसिशश्वदश्वरा[ ज ]:। तस्यासीदयिततमा कुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ॥ ७ तयोः प्रथमपु-॥ ५ त्रोऽभून्मंत्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं [व]ा सवेन[ स]:॥८॥ पूर्वमेव सचिबः स कोविदैर्गण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीषया धिक्कृतेव धिषणस्य धीरपि ॥ ९ श्रीमल्लदेवः श्रि६ तमल्लिदेवस्तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनांगनासु लुब्धा न बुद्धिःशमलब्धबुद्धेः ॥ १० धर्मविधाने भुवनच्छिद्र पिधाने विभिन्नसंधाने । सृष्टि . कृता न हि सृष्टः प्रतिमल्लो मल्लदेव ॥ ७ स्य ॥ ११ नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गल हस्तो हस्तिमल्लदशनांशुषु दत्तः ॥ १२ तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु८ [ पा ]ल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ॥ १३ विरचयति वस्तुपालश्थुलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे व ॥ १४ तेजःपालपालितस्वा९ मितेजःपुंजः सोयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीयानस्य भ्राता विश्वविश्रांतकीर्तिः ॥ १५ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत् ! स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे ॥ १६ जाल्हूमाऊसाऊ १ मे. ४. ३. ८ ५. २.०८ २ थि६३ शनि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy