SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ बृह दह २ जो अथवा प्रशान्तरागनां बे दानपत्रो दानपत्र नं. १ अने नं. २ नुं अक्षरान्तरे पतरूं पहेलं १ ओं स्वस्ति नान्दीपुरात्सजलघनपटलनिर्गतरजनिकरकरावनोधितकुमुदधवलयशः२ प्रातानास्थगितनभोमण्डलोनेकसमरसंकटप्रमुखागतनिहतशत्रुसामन्तकुलवधूप्रभा३ तसमयरुदितच्छलोद्गीयमानविमलनिस्त्रिशप्रतापो देवद्विजातिगुरुचरणकमलप्रणा४ मोघृष्टवज्रमाणकोटिरुचिरदीधितिविराजितमकुटोद्भासितशिराः दीनानाथातुराभ्यां ५ गतात्थिजनाक्लिष्टपरिपूरितविभवमनोरथोपचीयमानत्रिविष्टपैकसहायधर्मस - ६ चयः प्रणयपरिकुपितमानिवीजनप्रणामपूर्वमधुरवचनोपपादितप्रसादप्रकाशी७ कृतविदग्धनागरकस्वभावो विमलगुणकिरणपंजराक्षिप्तबहलकलितिमिरनिचर्यः ८ समधिगतपञ्चमहाशब्दश्रीदद्दxकुशली सर्वानेव राजसामन्तभोगिकविषयपतिराष्ट्र९ ग्राममहत्तराधिकारिकादीन्समनुवर्ण्य बोधयत्यस्तु वो विदितमस्माभिः सङ्गमखेटकविष दानपत्र नं. १ दानपत्र नं. २ १० यान्तर्गतसुवारपल्लियामे पूर्वसी- यान्तर्गतक्षीरसरग्रामोपरदक्षिणसीने नि । तद्विषयमानेन व्रीहिपिटकवा क्षेत्रं । १० न्मानेन ब्रीहिदशप्रस्थवापं क्षेत्रं ११ [य]स्याघाटनानि पूर्वतः क्षीरसरग्रामसीमासन्धिः उत्तरतः कुक्कुटव । यस्य पूर्वतस्सन्धौ अङ्कोल्लवृक्षः उत्तल्लिकाग्रामसीमासन्धिः रतः शाकवृक्षः १२ अपरतः ब्रह्मदेयक्षेत्रं वटवृक्षो । ११ वटवृक्षश्च ॥ अपरतः खदिरबदतलाइका च । दक्षिणतः सुवर्णा रिविक्षौ" । दाक्षिणतः शल्बली । पल्लिग्रामगामी पन्थाः १३ अटवीपाटकग्रामसन्धिश्च । एवमेत. भूतवटश्चेवमेतच्चतुचतुराघाटनविशुद्ध क्षेत्रं सोद्रङ्ग । १२ राधाटनविशुद्धं सशीबरं सोद्रग१४ सोपरिकरं सर्वादानसंग्राह्यं सर्वदित्यविष्टिप्रातिभेदिकापरिहीणं" - ૧ . હુશ તરફથી મળેલ શાહિની છાપ ઉપરથી. ૨ ચિહ્નરૂપે દર્શાવેલ છે. ૩ દાનપત્ર નં. ૨ માં पति 1बी'स्थगि' थी ५३॥ यायछे-नं. २ मा सङ्कट छे. ४ दानपत्र न. २ मा तिर ने गंत ' च्छली' या थाय. 3 , मणिका(को)था याय. न. २मा मुकुटो पाया. ४ 'पूरित ' था पूरी थाय छे. ५ 'मानिनी ' था पूरीयाय छ. ६ न। मंत विमल' था यायचे. नं. २मा 'पञ्जरा'छ. , ७ ने। मत 'कुशली' या थाय छे. १. दानपत्र नं. २ मा राधिकाधिकादी'--. २ मा तिनमत समनुदर्शयत्यस्तु ' था यायचे. 11 पायो ग्रामेपरदक्षिणसीनि. १२ मा अन्डरनु विराम शिल विसरमाणे छे. १७ वयो वटवृक्षः १४ वाया वृक्षौ. १५ बांया पन्थाः 18 वयो शल्मलौ. १७हानपत्र नं.२ मा ५.१२ विष्टिया था पूरी थाप छे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy