SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ... प्रणयिनी निः शंकमात्मभरिमिदंती तमसां कुलं कलिमलप्रध्वं__ सबद्धोत्सवा ॥ ३८ [ 1 ]' लोकालोकालवाला जलनिधिसलिलासिक्त[ मुक्ता वहंती ] [ शंभोर्मूर्द्धा ] वलंविन्यखिलगुणमय३१ ... ... ... रंकुरैः कीर्तिवल्ली यस्य प्रालेयभानुप्रविकचकुसुमोदारतारा परागैदिक्चक्रं व्यापयंती जयति फणिपतिप्रांशुमूलाजगत्यां ॥ ३९ [ ॥] ... ... सावित्रीलक्ष्मीसौभाग्यदेव्याख्याः [1] ३२ ... ... ... इच्छाज्ञानक्रियाख्येया यद्वदीशस्य शक्तयः ॥ ४० [1] ताभिर्भुवनवंद्याभिः संध्याभिरिव वासरः [1] [ श्रीधरः शोभते शश्वल्लोकव्याप्येकदीपकः ॥ ४१ ] ... [ मालवतमाल ] वनायमानसेनागज... ... ... प्रकरभंगुरितां भुवं यः [1] [ भू ]यः स्थिरां सपदि मंत्रषलेन कृत्वा श्रीदेवपत्तनमपालयदात्मशक्त्या ॥ ४२ [॥ ] प्रलयजल. धिवेलोल्लोलकल्लोललोलं ... ... ... संपिष्टसै [] दलितधरणि३४. ... चक्रं वीरहमीरचक्रं बहुतृणमकरोद्यः श्रीधरो दुर्गदर्पः।।४३[1]" मातुः - कैवल्यहेतोर्मुररिपुभवनं रोहिणीस्वामिनाम्ना ... केशवाद्यः [। ] नाम्ना ता ... ... ... तस्य तद्वच्छिवभवनमपि ... ... ...[ धाम ] श्रीमच्छि___वस्य प्रतिहतदुरितं कारितं भूरिशोभं ॥ ४४ [ 1 ] वल्लो दौवारिकोभूद ... ... ... ... गूर्जरात्रा निजनिपुण३६ ... ... ... गुणै सूनुना.......[1] [ येने[ ह ]श्रीधरीयो ह ] रमगर पदे योजितस्तस्य नाम्ना प्रासादः श्रीधरेणाप्ययमवनिजयः कारितः .... ... [४५] ... ... ... धनस्तोमाञ्चमत्कारिणः ३७ किंचिच्छीनृपनायिकाभिरभित ... ... ... [1] गीर्वाणाधिपचा [पसा] दरमहारत्नस्फुरज्योतिषां नैते मेरूमहीधर ... [॥७६u] मा द्विजवृद्धिभाजः ३८ ... ... ... समानदीर्घाः सगुणाः ... [1] ... ... ... माहेश्वर व्याकरणोपमानाः ।। ४७ [1] ... ... ... ... ... ... [।] ... ... ... ... वैशेषिका इव ॥ 1 , श वalsd-. मत्त( वारवनितातल्यंपदा ).-(..मे.) २ छंद, खव. 3 छ अनुष्टुम् (तस्य पत्ल्यस्तु ) सावित्री (.स.मा.)४७, संतति : उत्ताबमालवत०-(.. सो.) हाय उत्ताल वायवू नये भंगुरितां वुदंय । सूर्यः स्थिरा(२) भूक्षयी (4. 1. मे.) ५७४, भाleनी-चरण धरणमात्रापातसंपिष्ट०-4.ग. मा.) १,खय-नूनं ----- मभितो मंदिर के.(4. . सी.) मपि ---- जयाख्यं (व. आ. मे.) ७ छ, ०५२.- भदरिगिरि ------ - - दाकृष्टा गुर्ज - (व.स.सी.) : गुणैः ॐ -(... सी.); सूनुनात्मालिगम्यं कारितः शंकरस्य - (4. म.सी.) ८७४, शति पहृतधन; त:-क्रीयकुट्यांतरा महीधरः शशिदशामाकार (प..मे.)९७, Gold - द्विजात्तोभूद्विज; तारका माहेश्वर-4. 1. सा.) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy