SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ९ १० Jain Education International ११ १२ १४ श्रीधरनी देवपाटण प्रशस्ति तः श्रीमूलराजस्त्रिभिस्तैरयासनिभैर्व्यधापयदयं चौलुक्यचूडामणिः १० [ || ]' यद्यात्रासु तुरंगमोद्धुरखरञ्जनक्षमामंडलक्षोदच्छन्नदिगंत - मंवरमभूदेकातपत्राकृति । आशाकुंजरकर्णकोटरतटीरप्यु चगंडोपला.... भिदानः पटहध्वनिः क्षितिधरश्रेणीषु वभ्राम च ॥ ११ [ ॥ ] तस्मिन्भूभुजि नाकनायक सभामध्यासिते भूपतिः प्रत्यर्थिक्षितिपालशैलकुलिशश्चामुंडराजोऽभवत् || प्रीत्याग्रामवरं ददौ निज पितुर्मित्रा य कन्हेश्वरं यः श्रीमाधवनामधेयकृतिने तस्मै महामंत्रिणे ॥१२[॥] यस्योत्तुंगतुरंगतांडवभवः पांशूत्करः सौनिकः स्वः सीमासु मरुद्गणाभयमहावप्रप्रकारोभवत् । शक्रेणासुर f कप्रशमनं दृष्ट्वा तुष्टा ... त्मना निःशंकं निदधे शचीकुचतटे चेतश्विरेण ध्रुवं ॥ १३ [ || ] * तस्यात्मजस्तदनु दुर्लभराजनामा यस्यारिराजमकरध्वजशंकराख्या | पृथ्वीं वभार णितभद्रपीठः १४ [ ॥ ] तदमु परिपंथि तदनु **** ... जोभो भूर्भुवः स्वस्त्रितयपठितकीर्त्तिर्मूर्त्तिमद्विक्रमश्रीः । यदरिनृपपुरेषु स्थूलक्ताफलांका मृगपतिपद पंक्तिर्लक्ष्यते चत्वरेषु ॥ १५ [ ॥ ] क्षोणीच खत्प्रतापप्रतिहतनि १३ खिलारातिराजन्यसैन्यः । तस्मिन् देवांगनानान्निविडतरपरीरंभभाजि क्षितीशे कर्णः कीर्णाभियातिर्भुवमभृत भुजे भोगिभृन्मसरेण || १६ [ || ] तस्मिन्न .... रभूज्जयसिंहदेव ? | यस्य क्षपाक छ ....रकप्रतिमल्लमूर्त्तिः कीर्त्तिर्जगत्सु नरिनर्त्ति नटांगनेव ॥१७ [ ॥] पाणौकृत्य जयश्रियं क्षितिभुजामग्रे समग्रां महीमेकच्छ परिच्छदां विदधता वीरेण वि. रितः । येनारातिनृपा संक्ष्क्षुभि वृढाभिर्मृशं [ सह्यभुवनासि जय १ छंह, शाहू विड्डीडित-वयो नरपति: - ( व . ) २६, शाहू विड्डीडित-ण(1. ग. 1.) कोतर लूझ छे - ( १. १. मो.) उ ७६, शाहू विडुीडित-कन्देश्वरे भूक्ष हे - (१. ग. मा. ४ ७६, शाहूत्रिनीति - शक्रेणासुर गोष्टिक - ( व . ) गोष्ठिक वाले पछं, वसंततिलपरिपथिशिरः किरीटरत्न श्रृतिच्छुरितशोणित (व. ग. . ) ६६, भाविनी - यो स्थूल मुक्ताफलांका - ( १. १. ओ. ) ७६, धरा . . . शक्रे पछी चंद्रकांते ... [1] वान्मत्सरेण - ( १. ग. गो.) या प्रसिद्ध सूझी कर्णोनित्या सुधारे, वसंततिक्षा - व... तस्मिन्न पछी . ], वाय क्षपाकरकर - ( प. ग. मी. ) थि [ मृत ... ... For Personal & Private Use Only १०५ www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy