SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १३ युक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदित यथा श्रीमद्विक्रमादित्यो. त्पादितसंव१४ त्सरशतेषु द्वादशसु तृषष्टि उत्तरेषु लौ० श्रावणमासशुक्लपक्षद्वितीयायां रविवारे ऽत्रांकतो१५ पि संवत् [ १२ ] ६३ श्रावणशुदि २ रवावस्यां संवत्सरमासपक्षवारपूविकायां तिथावद्येह श्रीमद * १६ [ णहिलपाट ] केऽद्यैव व्यतीपातपार्वणि स्नात्वा चराचरगुरुं भगवंत भवानीप तिमभ्यर्च्यसंसा१७ रासारता विचित्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्यैहिकमामुष्मिकं १८ च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये इंदिलाग्रामः स्वसीमापर्यन्तः स१९ वृक्षमालाकुलः सहिरण्यभागभोगः सदंडदशापराधः काष्टतृणोदकोपेतः सर्वादा पतरूं बीजें १ यसमेतः पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज चाहु० राण० समरसीहसुताराज्ञीश्रीलीला२ देव्या करीराग्राममालकतरिनामयोरंतराले निष्पादितलीलापुरे कारितश्रीभीमेश्वर३ देवश्रीलीलेश्वरदेवप्रपासत्रागारेभ्यः शासनेनोदक पूर्वमस्माभिः प्रदत्तः ॥ ग्रामस्या४ स्याघाटा यथा ॥ पूर्वस्यां दिशि देउलवाडा ग्रामसीमा । दक्षिणस्यां दिशि कारहरीग्रामसीमा । प५ श्चिमायां दिशि शेषदेवतिग्रामसीमा । उत्तरस्यां दिशि घारीयावलिग्रामसीमा । एवममी६ भिराघाटैरुपलक्षितं ग्राममेनमवगम्य तान्निवासिजनपदैर्यथादीयमानभागभी७ गकरहिरण्यादि सर्व सर्वदाज्ञाश्रवणविधेयैर्भूत्वा एभ्यः श्रीभीमेश्वरदेवश्रीलीले८ श्वरदेवप्रपासत्रागारेभ्यः समुपनेतव्यं । सामान्यं चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैर९ न्यैरपि भाविभोक्त्तृभिरस्मत्प्रदत्तधर्मादायोऽयमनुमंतव्यः पालनीयश्च ॥ उक्तं च भग१० वता व्यासेन ॥ षष्ठिं वर्षसहश्राणि स्वर्गे तिष्ठति भमिदः ॥ आच्छेत्ता चानुमंता च तान्येव न यो पर्वणि ५. १४ पाय त्रिषष्टि ५, 14 यिन। प्रथम मरे। '१२' A पापा, ५.१ ५. १७ वयो कामुष्मिकं. ५. १४ या काट ५. १० वाया सहस्राणि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy