SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ७४ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ॐ स्वस्ति ॥ जयोभ्युदयश्च ॥ जयति व्योमकेशोसौ यः सर्गाय वि[ बि भर्ति तां । ऐंदवी शिरसा लेखां जगद्वीजांकुरा. २ कृतिम् ॥ तन्वंतु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पांतसमयोद्दामताड दवलयपिंगल[ r* ]: ॥ श्रीवा (ब्राह्मणापाटकात [1* ]श्री आ३ णहिलपाटकाधिष्ठित समस्तराजावलीविराजितमहाराजाधिराजपरमेस्व[ श्व ]र परमभट्टारकवर्वरकजिष्णु श्रीजयसिंहदेव४ पादानुध्यात उमापतिवरलब्ध[ ब्ध ]प्रसाद प्रौढप्रतापनिजभुजविक्रमरणाङ्गणवि निर्जितशाकंभरीभूपाल परमभट्टा५ रकमहाराजाधिराजपरमेश्वर श्रीकुमारपालदेवपादानुध्यातपरमभट्टारक महाराजा धिराजपरमेश्वर श्री ६ मेंदजयपालदेवकल्याणविजयराज्ये [। * ] तत्पादपद्मोपजीविनि महामात्यश्री सोमेश्वरे श्री श्रीकरणादौ समस्तमुद्रा७ व्यापारान्परिपंथयति सतीत्येतस्मिन्काले प्रवर्तमाने [*] समधिगतपंचमहाश व्दा[ब्दा ]लंकारोपेतसमस्तप्रक्रियाविराजमान महा८ मंडलेश्वर श्रीवैजल्लदेवः श्रीमदजयपालदेवेन प्रसादीकृत्य नर्मदातटमण्डलमनुशा सन् विजयोदयी ॥ पूर्ण पथकप्र. ९ तिव [ब ]द्धमाखुलगाम्बग्रामद्विचत्वारिंशत् ग्रामाणी मध्यात् आलविडगाम्ब ग्रामे समस्तदंडनायकदेशठक् [ क् ]उराधिष्ठानककर१० णपुरषशय्यापालभट्टपुत्रप्रभृतिनियुक्तराजपुरुषान् वा[ ब्रा ]मणोत्तरान् प्रतिनिवा सि विशधिकपट्टाकिलजनपदादीश्च ११ वो( बो )धयत्यस्तु वः संविदितं यथा ॥ अस्माभिः श्रीवा(ब्रा )ह्मणपाटक स्थितै :* ) नृपविक्रमकालादाकेकत्रिंशदधिकद्वादशश१२ तसंवत्सरांतर्वर्तिनि कार्तिके मासि शुक्लपक्षे एकादश्यां सोमदिने उपोष्य कार्ति कोध्यापनपर्वणि चराचरगुरुं भगवं१३ तं भवानीपतिं पुरुषोत्तमं च लक्ष्मीपतिं समभ्यर्थ्य संसारस्यासारतां परिज्ञाय नलिनीगतजललवतरलतरं जीवि ૧ અસલ પતરાં ઉપરથી ૨ ચિહ્નરૂપે દર્શાવેલ છે. ૩ છંદ લેક અનુષ્ટ્રમ્ ૪ આ રાજકુટુંબના અન્ય हानपत्रमाणाव्या भुन, पांया महाराजाधिराज परमेश्वरपरममाहेश्वर. (Erel तरी मे४. मे. છે. ૬ ૫. ૧૮૪ નં. ૩ ૫. ૮) ૫ અરથી શરૂ થતા નામ પહેલાં બા ને બદલે બીમતુ નો ઉપગ બરાબર કર્યો છે. પરંતુ વિક્રમ સંવત ૧૨૮૦(ઈ. એ. વ. ૬ પા. ૧૯૭ ૫ ૧૩ )માં તેમ જ આ દાનપત્રની પંક્તિ ૨ જીના અંતમાં શ્રી શબ્દ વાપરેલો છે પણ તેની પછી સંધિ કરવાને બદલે એક આડો લીટો મૂક્યો છે, १वांया द्विचत्वारिंशद्ग्रामाणां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005413
Book TitleGujarat na Aetihasik Lekho Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy